SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०४ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/- /३/६० खिंस णिज्जे गरहणिजे परिभवणिज्जे परलोएविय णं आगच्छति बहूणि दंडणाणि य जाव अनुपरियट्टए वृ. शङ्कितः– किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् काङ्क्षितः–तत्फलाकाङ्क्षवान् कदा निष्पत्स्यते इतो विवक्षितं फलमित्यौत्सुक्यवानित्यर्थः विचिकित्सितः - जातेऽपीतो मयूरपोतेऽतः किं मम क्रीडालक्षणं फलं भविष्यति न वेत्येवं फलं प्रति शङ्कावान्, किमुक्तं भवति ? - भेदसमापन्नो मतेर्देधाभावं प्राप्तः सद्भावासद्भावविषयविकल्पव्याकुलित इति भावः, कलुषसमापन्नो मतिमालिन्यमुपगतः, एतदेव लेशत आह- 'किन्न' मित्यादि, उद्वर्तयतिअधोदेश्योपरिकरणेन परिवर्तयतित्थैव पुनः स्थापनेन 'आसारयति' ईषत्स्वस्थानत्याजनेन ‘संसारयति' पुनरीषत्स्वस्थानात् स्थानान्तरनयनेन चालयति - स्थानान्तरयनेन स्पन्दयतिकिंचिच्चलनेन घट्टयति-हस्तस्पर्शनेन क्षोभयति- ईषद्भूमिमुत्कीर्य तत्प्रवेशनेन 'कण्णमूलंसि' त्ति स्वकीयकर्मसमीपे धृत्वा 'टिट्टियावेति' शब्दायमानं करोति 'पोच्चडं' ति असारं, हीलनीयो गुरुकुलाद्युद्धट्टतः निन्दनीयः कुत्सनीयो - मनसा खिंसनीयो - जनमध्ये गर्हणीयः - समक्षमेव च परिभवनीयोऽनभ्युत्थानादिभिः, मू. (६१) तते णं से जिनदत्तपुत्ते जेणेव से मऊरीअंडए तेणेव उवागच्छति २ तंसि मऊरीअंडयंसि निस्संकिते, सुवत्तए णं मम एत्थ कीलावएण मऊरीपोयए भविस्सतीतिकटुं तं मउरीअंडयं अभिक्खणं २नो उव्वत्तेति जाव नो टिट्टियावेति, तते से मउरी अंडए अणुवत्तिज्जमाणे जाव अटिट्टियाविज्ज्रमाणे तेणं कालेणं तेणं समएणं उम्भिन्ने मऊरिपोयए एत्थ जाते, ततेणं से जिणदत्तपुत्ते तं मऊरपोययं पासति २ हट्ट तुट्ठे मऊरपोसए सद्दावेति २ एवं वदासी- तुब्भेणं देवाणुप्पिया ! इमं मऊरपोययं बहूहिं मऊरपोसणपाउग्गेहिं दव्वेहिं अनुपुव्वेणं सारक्खमाणा संगोवेमाणा संवड्डेइ नदुल्लगं च सिक्खावेह, तते णं ते मऊरपोसगा जिनदत्तस्स पुत्तस्स एतमट्ठे पडिसुर्णेति २ तं मउरपोययं गेण्हंति जेणेव सए गिहे तेणेव उवागच्छतिं २ तं मयूरपोयगं जाव नट्टुलगं सिक्खावेति । ततेणं से मऊरपोयए उम्मुक्कबालभावे विन्नाय० जोव्वणग० लक्खणवंजण० मानुम्मानप्पमाणपडिपुन्न० पक्खपेहुणकलावे विचित्तापिच्छे सत्तचंदए नीलंकठए नच्चणसीलए एगाए चप्पुडियाए कयाए समाणीए अनेगातिं नटुल्लगसयातिं केकारवसयाणि य करेमाणे विहरति, तते णं ते मऊरपोसगा तं मऊरपोयगं उम्मुक्कजाव करेमाणं पासित्ता २ तं मऊरपोयगं गेण्हंति २ जिनदत्तस्स पुत्तस्स उवर्णेति, तते गं से जिनदत्तपुत्ते सत्थवाहदारए मउरपोयगं उम्मुक्क जाव करेमाणं पासित्ता हट्टतुट्टे तेसिं विपुलं जीवियारिहं पीतिदाणं जाव पडिविसज्जेइ, तए णं से मऊरपोतए जिनदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए नंगोलाभंगसिरोधरे सेयावंगे गिण्हइ अवयारियपइन्नपक्खे उक्खित्तचंदकातियकालावे केक्वाइयसयाणि विमुञ्च्चमाणे नच्चइ, तते णं से जिनदत्तपुत्ते तेणं मउरपोयएणं चंपाए नयरीए सिंघाडग जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वतिए समाणे पंचसु महव्वएसु छसु जीवनिकाएसु निग्गंथे पावयणे निसंसकिते निक्कंखिए निव्वितिगिच्छे से णं इह भवे चेव बहूणं समणाणं समणीणं जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं० नायाणं तच्चस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy