SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०५ श्रुतस्कन्धः-१, वर्गः:, अध्ययन-३ अज्झयणस्स अयमढे पन्नत्तेत्तिबेमि वृ. मयूरपोषका येमयूरान् पुष्णन्ति नटुलगं'तिनाट्यं विनाये'त्यादौ विन्नायपरिणयमेत्ते जोव्वणगमणुपत्तेलक्खणवंजणगुणोववेए' इत्येवंश्य,मानेन-विष्कम्भतः उन्मानेन-बाहल्यातः प्रमाणेनचट-आयामतः परिपूर्णौपक्षौ पेहुणकलावित्तिमयूराङ्गकलापश्चयस्यसतथा, विचित्राणि पिच्छानिशतसंख्याश्चचन्द्रकायस्यसतथा, वाचनान्तरेविचित्राः-पिच्छेष्ववसक्ताः संबद्धाश्चन्द्रका यस्य स विचित्परपिच्छावसक्तचन्द्रकः नीलकण्ठको नर्तनशीलकः चप्पुटिका-प्रतीता केकायितं-मयूराणां शब्दः एकस्यां चप्पुटिकायां कृतायां सत्यां__-'नंगोलाभंगसिरोहरि तिलाङ्गुलाभङ्गवत्-सिंहादिपुच्छवक्रीकरणमिव शिरोधरा-ग्रीवा यस्य स तथा, स्वेदापन्नो-जातस्वेदः श्वेतापाङ्गो वा सितनेत्रान्तः अवतारितौ-शरीरात्पृथक्क तौ प्रकीर्णी-विकीर्णपिच्छौ पक्षौ यस्यसतथा, ततः पदद्वयस्यकर्मधारयः,उत्क्षिप्तः-ऊर्द्धिकृतश्चन्द्रकादिकः-चन्द्रकप्रभृतिकमयूराङ्गविशेषोपेतश्चन्द्रकै रचितैर्वा कलापः-शिखण्डो येन स तथा, केकायितशतं-शब्दविशेषशतं पणिएहिति पणितैः-व्यवहारैर्होद्दादिभिरित्यर्थः ‘एवमेवे'त्यादि उपनयवचनमिति, भवन्ति चात्र गाथाः॥१॥ 'जिनवभासियभावेसु भावसच्चेसुभावओ मइमं । नो कुजा संदेहं संदेहोऽनत्थहेउत्ति॥ ॥२॥ निस्संदेहत्तं पुण गुणहेउं जंतओ तयं कजं । एत्थं दो सिट्ठिसुया अंडयगाही उदाहरणं ।। ॥३॥ तथा 'कत्थइ मइदुब्बल्लेण तविहायरियविरहओ वा वि। नेयगहणत्तणेणं नाणावरणोदएणंच॥ हेऊदाहरणासंभवे यसइ सुटुजंन बुज्झिज्जा । सव्वनुमयमवितहं तहाविइह चिंतए मइमं॥ ॥५॥ अनुवकयपराणुग्गहपरायणाजंजिणा जगप्पवरा। जियरागदोसमोहा य नन्नहावाइणो तेण ।।" अध्ययनं-३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता ज्ञाताधर्मकथाङ्ग सूत्रे प्रथमश्रुतस्कन्धे द्वितीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परी समाप्ता ( अध्ययनं-४- "कूर्मः" ) वृ. अथ कूर्माभिधानं चतुर्थमध्ययनं विव्रियते, अस्य चायं पूर्वेण सहाभिसम्बन्धःअनन्तराध्ययने प्रवचनार्थेषु शङ्किताशङ्कितयोः प्राणिनोर्दोषगुणावुक्ताविह तु पञ्चेन्द्रियेषु गुप्तागुप्तयोस्तावेवाभिधीयेते इत्येवंसम्बन्धस्यास्येदमुपक्षेपादिसूत्रं मू. (६२) जति णं भंते ! समणेणं भगवया महावीरेणं नायाणं तच्चस्स नायज्झणस्स अयमढे पन्नत्ते चउत्थस्सणं नायाणं के अटे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं २ वाणरसी नां नयरी होत्था वन्नओ, तीसे णं वाणारसीए ॥४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy