SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/४/६२ नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरद्दहे नामंदहे होत्था, अनुपुव्वसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहसपत्तकेसरपुष्फोवचिए पासादीए ४, तत्थणंबहूणंमच्छाणय कच्छभाण य गाहाण यमगराण यसुंसुमाराण य सइयाण यसाहस्सियाणयसयसाहस्सियाण यजूहाइंनिब्भयाइंनिरुब्बिग्गाइंसुहंसुहेणंअभिरममाणगातिं २ विहरंति, तस्सणंमयंगतीरद्दहस्स अदूरसामंते एत्थ णं महंएगे मालुयाकच्छए होत्था वन्नओ, तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तल्लिच्छा साहसिया लोहितपाणी आमिसत्थी आमिसाहारा आमिसप्पियाआमिसलोलाआमिसंगवेसमाणा रत्तिं वियालचारिणो दिया पच्छन्नं चावि चिटुंति, तते णं ताओ मयंगतीरद्दहातो अन्नया कदाइं सूरियंसि चिरत्थमियंसि लुलियाए संझाएपविरलमाणुसंसिणिसंतपडिणिसंतंसिसमाणंसिदुवे कुम्मगा आहारत्थी आहारंगवेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीरदहस्स परिपेरंतेणं सव्वतो समंता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तयानंतरंचणंते पावसियालगा आहारत्थीजाव आहारंगवेसमाणा मालुयाकच्छयाओ पडिनिक्खमंतिर ताजेणेव मयंगतीरे दहे तेणेव उवागच्छति तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, ततेणं ते पावसियाला ते कुम्मए पासंति २ जेणेवते कुम्मए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्मगा ते पावसियालए एजमाणे पासंति २ भीता तत्था तसिया उब्बिग्गा संजातभया हत्थे यपादेय गीवाए यसएहिं २ काएहिंसाहरंतिर निच्चला निफंदा तुसिणीया संचिट्ठति, ततेणं ते पावसियालया जेणेव ते कुम्मगातेणेव उवागच्छंति २ ते कुम्मगा सव्वतो समन्ता उव्वतेति परियत्तेंति आसारेति संसारेंति चालेंति घट्टेंति फंदेति खोभेति नहेहिं आलुपंति दंतेहि य अक्खोडेति नो चेवणं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वा पबाहं वा वाबाहं वा उप्पाएत्तए छविच्छेयं वा करेत्तए, ततेणंते पावसियालयाएए कुम्मए दोघंपितचंपिसव्वतो समंता उव्वतेतिजाव नोचेव णंसंचाएन्ति करेत्तए, ताहे संतातंतापरितंता निम्विन्नासमाणासणियं २ पच्चोसक्केतिएगंतमवक्कमंति निच्चला निफंदा तुसिणीया संचिट्ठति, तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगते तदूरंगए जाणित्ता सणियं २ एगं पायंनिच्छुभति, ततेणंते पावसियाला तेणंकुम्मएणंसणियं २ एगंपायंनीणियंपासंति २ ताए उक्किट्टाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छंति २ तस्स णं कुम्मगस्सतंपायं नहिं आलुपंति दंतेहिं अक्खोडेंति ततो पच्छा मंसंच सोणियंच आहारेति २ तंकुम्मगंसव्वतो समंता उव्वतेंति जाव नो चेवणं संचाइन्ति करेत्तएताहे दोच्चंपिअवक्कमंति एवं चत्तारिवि पाया जाव सणियं २ गीवंनीणेति, ततेणं ते पावसियालगातेणं कुम्मएणंगीवं नीणियं पासंति २ सिग्धं चवलं ४ नहेहिं दंतेहिं कवालं विहाडेंति २ तं कुम्मगंजीवियाओ ववरोति २ मंसंच सोणियंचआहारेति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ आयरियउवज्झायाणां अंतिए पव्वतिए समाणे पंच इंदिया अगुत्ता भवंति सेणं इह भवेचेवबहूणं समणाणं४ हीलणिजे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy