SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं-४ परलोगेऽविय णं आगच्छति बहूणं दंडणाणं जाव अनुपरियकृति, जहा से कुम्मए अगुत्तिंदिए, तते णं ते पालसियालगा जेणेव से दोच्चए कुम्मए तेणेव उवागच्छंति २ तं कुम्मगं सव्वतो समंता उव्वतेति जाव दंतेहिं अक्खुडेंति जाव करेत्तए, तते णं ते पावसियालगा दोच्चंपि तच्चंपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आबाहं वा विबाहं वा जाव छविच्छेयं वा करेत्तए तहे संता तंता परितंता निव्विन्ना समाणा जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया, तते णं से कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियं २ गीवं नेणेति २ दिसावलोयं करेइ २ जमगसमगं चत्तारिवि पादे नीणेति २ ताए उक्किट्ठाए कुम्मईए वीइवयमाणे २ जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ २ मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था, एवामेव समणाउसो ! जो अम्हं समणो वा २ पंच से इंदियातिं गुत्तातिं भवंति जाव जहा उसे कुम्म गुत्तिंदिए । एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमट्टे पन्नत्तेति बेमि ॥ १०७ 1 वृ. 'जई' त्यादि, सुगमं सर्वं, नवरं 'मयंगतीरद्द हे ' त्ति मृतगङ्गातीरहद्ः मृतगङ्गा यत्र देशे गङ्गाजलं व्यूढमासीदिति, ‘आनुपूव्येण' परिपाट्या सुष्ठुजाता वप्राः - तटा यत्र स तथा गम्भीरं - अगाधं शीतलं जलं यत्र स तथा ततः पदद्वयस्य कर्मधारयः क्वचिदिदमधिकं दृश्यते ' अच्छविमलसलिलपलिच्छन्ने' प्रतीतं नवरं भृतत्वात्प्रतिच्छन्नः - आच्छादितः क्वचित्तु 'संछन्ने' त्यादिसूचनादिदं दृश्यं ‘संछन्नपउमपत्तभिसमुणाले ' संछन्नानि - आच्छादितानि पद्मः पत्रैश्च - पद्मिनीदलैः विशानि - पद्मिनीमूलानि मृणालानि च - नलिननालानि यत्र स तथा क्वचिदेवं पाठः 'संछन्नपत्तपुप्फपलासे' संछन्नैः पत्रैः पद्मिनीदलैः पुष्पपलाशैश्च - कुसुमदलैर्यः स तथा 'बहुउप्पलकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसर- फुल्लोवइए' बहुभिरुत्पलादिभिः केसरप्रधानैः फुलैः जलपुष्पैरुपचितः - समृद्धो यः स तथा, तत्रोत्पलानि - नीलोत्पलादीनि कुमुदानिचन्द्रबोध्यादीनि पुण्डरीकाणि-सितपद्मानि शेपाणि लोकरूढ्याऽवसेयानि 'छप्पयपरिभुजमाणकमले अच्छविमलसलिलपत्थपुण्णे' अच्छं च विमलं च यत्सलिलं - जलं पथ्यं हितं तेन पूर्णः ‘परिहत्थभमंतमच्छकच्छभअणेगसउणगणमिहुण- पविचरिए' 'परिहत्थ' त्ति दक्षा भ्रमन्तो मत्स्याः कच्छपाश्च यत्र स तथा अनेकानि शकुनगणानां मिथुनानि प्रविचरितानि यत्र स तथा, ततः पदद्वयस्य कर्म्मधारयः, 'पासाईए दरिसणिजे अभिरूवे पडिरूवे' इति प्राग्वत, 'पावे'त्यादि, पाषौ पापकारित्वात् चण्डी क्रोधनत्वात् रौद्रौ भीषणाकारतया तत्तद्विवक्षितं वस्तु लब्धुमिच्छत इति तल्लिप्सू साहसिकौ - साहसात् प्रवृत्तौ लोहिती पाणी - अग्रिमौ पादौ ययोस्ती तथा, लोहितपानं वा अनयोरस्तीति लोहितपानिनौ, आमिषं - मांसादिकमर्थयतः - प्रार्थयतो यौ तौ तथा, आमिषाहारी - मांसादिभोजिनी आमिषप्रियौ - वल्लभमांसादिकौ आमिषलोलीआमिषलम्पटौ आमिषं गवेषयमाणौ सन्तौ रात्रौ रजन्यां विकाले च - सन्ध्यायां चरत इत्येवंशीली यौ तौ तथा, दिवा प्रच्छन्नं चापि तिष्ठतः । 'सूरिए' इत्यादि, सूर्ये - भास्करे 'चिरास्तमिते' अत्यन्तास्तं गते 'लुलितायां' अतिक्रान्तप्रायायां सन्ध्यायां ‘पविरलमाणुस्संसि निसंतपडिनिसंतंसि 'त्ति कोऽर्थः - प्रविरलं किल For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy