________________
द्वारं-१, अध्ययनं-१,
३८३
सुहुमबायरं च पञ्जत्तमपजत्तं पत्तेयसरीरनाम साहारणं च पत्तेयसरीरजीविएसु य तत्थवि कालमसंखेज्जगंभमंतिअनतकालंचअनंतएकाए फासिंदियभावसंपउत्ता दुक्खसमुदयं इमंअणिटुं पाविंति पुणो २ तहिं २ चेव परभवतरुगणगहणे कोद्दालकुलियदालणसलिलमलणबुंभणरुंभणअणलाणिलविविहसत्थघट्टणपरोप्पराभिणणमारणविराहणाणियअकामकाइंपरप्पओगोदीरणाहि य कज्जपओयणेहि य पेस्सपसुनिमित्तओसहाहारमइएहिं उक्खणणउक्कत्थणपयणकोट्टणपीसणपिट्टणभजणगालणआमोडणसडणफुडणभञ्जणछेयणतच्छणविलुंवणपतझोडणअग्गिदहणाइयाति,एवं तेभवपरंपरादुकअखसमणुबद्धा अडंति संसारबीहणकरे जीवा पाणाइवायनिरया अनंतकालं जेविय इहमाणुसत्तणंगया कहिं विनरगा उव्वट्टियाअधनातेविय दीसंतिपायसो विकयविगलवा खुज्जा वडभा य वामणा य बहिरा काणा कुंटा पंगुला विउला य मूका य ममणा य अंधयगा एगचक्खू विणिहयसवेल्लया वाहिरोगपीलियअप्पाउयसत्थवज्झवाला कुलक्खणुक्किन्नेदेहा दुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा किविणा य हीणा हीणसत्ता निच्चंसोक्खपरिवज्जिया असुरदुक्खभागणरगाओ इहं सावसेसकम्मा, एवं नरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पावंति अनंताइंदुक्खाइं पावकारी ।
एसो सो पाणवहस्स फलविवागोइहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महब्भयो बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न यअवेदयित्ताअथिहुमोक्खोत्ति एवमाहंसु, नायकुलनंदणो महप्पा जिणोउ वीरवरनामधेजो कहइसीहपाणवहणस्स फलविवागं, एसो सो पाणवहो चंडो रुद्दो खुद्दो अणारिओ निग्धिणो निसंसो महमओ बीहणओ तासणओ अणज्जो उव्वेयणओ य निरवयस्खो निद्धम्मो निप्पिवासो निक्कलुणो निरयवासगमणनिधणो मोहमहब्भपवड्डओ मरणवेमणसो पढमं अहममदारं समत्तंतिबेमि ॥
वृतथा भ्रममशकमक्षिकादिषु चेति सप्तम्याः षष्ट्यर्थत्वात् भमरादीनामिति व्याख्येयं, चतुरिन्द्रियाणामिति च सम्बन्धनीयं अथवा चतुरिन्द्रियाणां भ्रमरादिकेषु जातिकुलकोटीशतसहस्रेष्वेवं घटनीयमिति, जाती-चतुरिन्द्रियजातौ यानि कुलकोटीशतसहस्राणि तानि तथा तेषु, तथा 'नवसुत्ति 'तहिं २ चेव त्ति तत्रैव २ चतुरिन्द्रियजातावित्यर्थः, जननमरणान्यनुभवन्तः कालं सङ्ख्यातकं-सङ्ख्यातवर्षसहस्रलक्षणंभ्रमन्ति, किम्भूताः?-नारकसमानतीव्रदुःखाः स्पर्शनरसनघ्राणचक्षुःसहिताः इन्द्रियचतुष्टयोपेता इत्यर्थ, तथैवे ति यथैव चतुरिन्द्रियेषु तथैव त्रीन्द्रियेषु जननान्यनुभवन्तो भ्रमन्तीति प्रक्रमः । एतदेव प्रपञ्चयन्नाह
कुंथुपिपीलिकाअवधिकादिकेषु च जातिकुलकोटिशतसहेष्वित्यादीन्द्रियगमान्तं चतुरिन्द्रियगमवनेयं, नवरं 'गंडूलय'त्ति अलसाः ‘चंदणग'त्ति अक्षाः तथा ‘पत्ता एगिदियत्तणंपिय'त्तिन केवलं पञ्चेन्द्रियादित्वमेव प्राप्ताः एकेन्द्रियत्वमपिच प्राप्ता दुःखसमुदयं प्राप्नुवन्तीति योगः, किम्भूतमेकेन्द्रियत्वमित्याह-पृथ्वीजलज्वलनमारुतवनस्पतिसम्बन्धि यत् एकेन्द्रियत्वं तत्पृथ्वियाऽवोच्यते, पुनः किम्भूतं तत् ? - .
सूक्ष्मं बादरं च तत्तत्कर्मोदयसम्पाद्यं च तथा पर्याप्तमपर्याप्तं च तत्कर्मोत्पाद्यमेव तथा प्रत्येकशरीरनामकर्मसम्पाद्यंप्रत्येकशीररनामैवोच्यते साधारणशरीरनामकर्मसम्पाद्यंचसाधारणं पर्याप्तादिपदानां च कर्मधारयः, चकारः, समुच्चये, एवंविधं चैकेन्द्रियत्वं प्राप्ताः कियन्तं कालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org