________________
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ प्रत्यक्षप्रमाणसिद्धतया प्रकटमेवेति, वराकाः - तपखिनः प्राणवधकारिण इति प्रक्रमः, दुःखं प्राप्नुवन्ति दीर्घकालं यावत्, 'किं ते' त्ति तद्यथा शीतोष्णतृष्णाक्षुद्भिर्वेदनाः तथा अप्रतीकारंसूतिकर्म्मादिरहितं अटवीजन्म - कान्तारजन्म नित्यं भयेनोद्विग्नानां मृगादीनां वासः - अवस्थानं जागरणं-अनिद्रागमनं च वधो- मारणं बन्धनं-संयमनं ताडनं- कुट्टनं अङ्कनं - तप्तायः शलाकादिना चिह्नकरणं निपातनं-गर्त्तादौ क्षेपणं अस्थिभञ्जनं-कीकसामर्द्दनं नासाभेदो - नासिकाविव-रकरणं प्रहारः 'दूमणं'ति दवनमुपतापः छविच्छेदनं - अवयवकर्त्तनं अभियोगप्रापणं- हठाद् व्यापारप्रवर्त्तनं कसः - चर्म्मयष्टिका अङ्कुराश्च - सृणिः आरा च- प्रवणदण्डान्तर्वर्त्तिनी लोहशलाका तासां निपातः-शरीरनिवेशनं दमनं - शिक्षाग्राहणं ततो द्वन्द्वस्ततः एतानि प्राप्नुवन्तीति प्रक्रम वाहनानि च भारस्येति गम्यं, मातापितृविप्रयोगः, श्रोतसां - नासामुखादिरन्ध्राणां च परपीडनानि - रज्वादिढबन्धनेन बाधनानि यानि तानि तथा शोकपरिपीडितानि वा ततो द्वन्द्वः,
३८२
ततस्तानि च शस्त्रं चाग्निश्च विषं च प्रसिद्धानि तैरभिधाश्च-अभिहननं गलस्य- कण्ठस्य गवलस्य–श्रृङ्गस्य आवलनं च - मोटनं अथवा गलकस्य बलादावलनं मारणं चेति तानि च गलेन - बडिशेन जालेन च - आनायेन ' उच्छिंपणाणि 'त्ति जलमध्यान्मत्स्यादीनामुत्क्षेपणानि - आकर्षणानि यानि तानि तथा, 'पउलनं' पचनं 'विकल्पनं' छेदनं ते च यावज्जीविकबन्धनानि पञ्जनिरोधानि चेति पदद्वयं व्यक्तं स्वयूथ्यान्निर्द्धाटनानि च - स्वकीयनिकायात् निष्कालनानीत्यर्थः, धमनानि-महिष्यादीनां वायुपूरणादीनि चदोहनानि च प्रतीतानि कुदण्डेन - बन्धनविशेषेण गले - कण्टे यानि बन्धनानि तानि तथा वाटेन- वाटकेन वृत्त्येत्यर्थः,
परिवारणानि - निराकरणानि यानि तानि तथा तानि च पंकजलनिमज्जनानि - कर्दमप्रायजले बोलनानि वारिप्रवेशनानिच - जले क्षेपाः तथा 'ओवाय'त्ति अवपातेषु गर्त्ताविशेषेषु उदक इत्येवंरूढेषु पतनेन निभङ्गो - भञ्जनं गात्राणामवपातनिभङ्गः स च विषमात्पर्व्वतटंकादेर्निपतनं विषमनिपतनं तच्च दवाग्निज्वालाभिर्दहनं चेति तानि आदिर्येषां तानि तथा, कर्माणि प्राप्नुवन्तीति योगः, एवमुक्तन्यायेन ते प्राणधातिनः दुःखशतसम्प्रदीप्ता नरकादागता इह तिर्यग्वलोके, किंभूताः ? - सावशेषकर्माणः तिर्यक्पञ्चेन्द्रियेषु प्राप्नुवन्ति पापकारिणः,
कानीत्याह ? –कर्ममाणि कर्म्मजन्यानि दुःखानीति भावः, प्रमादरागद्वेषैर्बहूनि यानि सञ्चितानि - उपार्जितानि, तथा अतीव- अत्यर्थमसातकर्कशानि - असातेषु - दुःखेषु मध्ये कर्कशानि - कठोराणि यानि तानि तथा ।
मू. (८-वर्तते) भमरमसगमच्छिमाइएसु य जाइकुलकोडिसयसहस्सेहिं नवहिं चउरिदियाण तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालं संखेज्जकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसण- घाणचक्खुसहिया तहेव तेइंदिएसु कंधुपिप्पीलिकाअवधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अट्ठहिं अणूणहिं तेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखेज्जकं भमंति नेरइयसमाण-तिव्वदुक्खा फरिसरसणघाणसंपउत्ता गंडूलयजलूयवकिमियचंदणगमादिएसु य जातीकुल - कोडिसयसहस्सेहिं सत्तहिं अणूणएहिं
बेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखिज्जकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणसंपउत्ता पत्ता एगिंदियत्तणंपि य पुढविजलजलणमारुयवणप्फति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org