________________
५२२
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५
कुपितवचनं त्रासनं-फेत्कारादिवचनं भयकारि उत्कूजितं-अव्यक्तमहाध्वनिकरणं रुदितंअश्रुविमोचनयुक्तं शब्दितं रटितं-आरट्टीरूपं क्रन्दितं-आक्रन्दः इष्टवियोगादाविव निधुष्टंनिर्धोषरूपं रसितं-शूकरादिशब्दितमिव करुणोत्पादकं विलपितं-आर्तस्वरूपमित्येतेषां द्वन्द्वः ततस्तानि श्रुत्वा तेष्विति सम्बन्धात् तेषु-आक्रोशादिशब्देषु अन्येषु चैवमादिकेषु शब्देषु अमनोज्ञपापकेषु न, तेष्विति योजितमेव,
श्रमणेन रोषितव्यंन हीलितव्यं नावज्ञाकार्याननिन्दितव्यं–निन्दान कार्यानखिंसितव्यंलोकसमक्षं निन्दा न कार्यानछेत्तव्यं-अमनोज्ञहेतोर्द्रव्यस्य छेदोन कार्यःन भेत्तव्यं-तस्यैव भेदो न विधेयः न वहेयव्वं-न वधो विधेयः न जुगुप्सावृत्तिका वा-जुगुप्सावर्तनं लभ्याउचितोत्पादयितुं-जनयितुं स्वस्य परस्य वा, प्रथमभावनानिगमनार्थमाह-एवं उक्तनीत्या श्रोत्रेन्द्रियविषया भावना श्रोत्रेन्द्रियं निरोद्धव्यं अन्यथा अनर्थ इत्येवंरूपा परिभावनाआलोचना तयाभावितो-वासितोभवति–जायतेअन्तरात्मा, ततश्च मनोज्ञामनोज्ञत्वाभ्यांये 'सुब्मिदुब्मि'त्ति शुभाशुभाः शब्दा इति गम्यते तेषुक्रमेण यौ रागद्वेषौ तयोर्विषये प्रणिहितः-संवृतः आत्मा यस्य स तथा, साधुः-निर्वाणसाधनपरः मनोवचनकायगुप्तः संवृतः-संवरवान् पिहितेन्द्रियोनिरुद्धहषीकः प्रणिहितेन्द्रियो वा तथाभूतः सन् चरेद्-अनुचरेदनुपालयेत् धर्म-चारित्रं १॥ ___“बिइयं ति द्वितीयं भावनावस्तु चक्षुरिन्द्रियसंवरो नाम, तच्चैवम्-चक्षुरिन्द्रियेण दृष्ट्वा रूपाणिनरयुग्मादीनि मनोज्ञभद्रकाणि सचित्ताचित्तमिश्रकाणि, कवेत्याह-काष्ठे-फलकादौपुस्ते च-वस्त्रे चित्रकर्मी प्रतीते लेप्ये-वृ(म)त्तिकाविशेषे शैले च पाषाणे दन्तकर्मणि चगजविषाणाविषयायां रूपनिर्माणक्रियायां पञ्चभिर्वर्णैर्युक्तानीति गम्यते, तथा अनेकसंस्थानसंस्थितानि ग्रन्थिम-ग्रन्थनेन निष्पन्नमालावत्वेष्टिमं वेष्टनेननिर्वृत्तंपुष्पगेन्दुकवत् पूरिमं-पूरणेन निर्वृत्तं पुष्पपूरितवंशपंजरकरूपशेखरकवत् संघातिमं-संघातेन निष्पन्नं इतरेतरनिवेशितनालपुष्पमालावत् एषां द्वन्द्वः, कानि चैतानीत्याह
माल्यानि-मालासु साधूनि पुष्पाणीत्यर्थः, बहुविधानि चाधिकं-अत्यर्थं नयनमनसां सुखकराणि यानि तानि तथा, तथा वनखण्डान् पर्वतांश्च ग्रामाकरनगराणि च प्रतीतानि क्षुद्रिका जलाशयविशेषः पुष्करणी-पुष्करवती वर्तुला वापी-चतुष्कोणा दीर्धिका-ऋजुसारणी गुालिका-वक्रसारणी सरःसरःपङ्कितका यत्रैकस्मात्सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सञ्चारकपाटकेनोदकं सञ्चरतिसासरः-सरःपङ्कितका सागरः-समुद्रो बिलपङ्कितका-धातुखनिपद्धतिः 'खाइय'त्तिखातवलयंनदी-निम्नगासरःस्वभावजोजलाश्रयविशेषः तडागःकृतकः 'वप्पिण'त्ति केदाराः एषां द्वन्द्वः ततस्तान् दष्टवेति प्रकृतं, किंभूतान् ?
फुल्लैः-विकसितैर्नीलोत्पलादिभिः पद्मः-सामान्यैः पुण्डरीकादिभिः परिमण्डिता ये अभिरामाश्चरम्यास्ते तथा तान्, अनेकशकुनिगणानां मिथुनानि विचरितानि-संचरितानि येषु तेतथतान्, वरमण्डपाः-प्रतीताः, विविधानि भवनानि-गृहाणि तोरणानि-प्रतीतानि चैत्यानिप्रतिमाः देवकुलानि-प्रतीतानि सभा-बहुजनोपवेशनस्थानं प्रपा-जलदानस्थानं आवसथःपरिव्राजकवसतिः सुकृतानि शयनानि-शय्या आसनानि च-सिंहासनादीनि शिबिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org