SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ द्वारं- 9, अध्ययनं ३, ४१३ मण' त्ति नित्यं - सदा आविल - सकालुष्यमाकुलं वा दुःखं - प्राणिनां दुःखहेतुः अनिवृत्तिस्वास्थ्यरहितं मनो येषां ते तथ, इहलोक एव क्लिश्यमानाः परद्रव्यहरा नरा व्यसनशतसमापन्ना एतानि व्यक्तानीति । अथ 'तहेवे' त्यादिना परधनहरणे फलद्वारमुच्यते मू. (१६) तहेव केइ परस्स दव्वं गवेसमाणा गहिता य हया यद्धरुद्धा य तुरियं अतिघाडिया पुरवंर समप्पिया चोरग्गहचारभडचाडुकराण तेहि य कप्पडप्पहारनिद्दय आरक्खियखरफरुसवयणतज्ञ्जणगलच्छल्लुच्छलल्लाणाहिं विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि गोमियप्पहारदूमणनिब्भच्छणकडुयवदणभेसणगभयाभिभूया अक्खित्तनियंसणा मलिनंदडिखंडनिवसणा उक्कोडालंचापसमग्गणपरायणेहिं [ दुक्खसमुदीरणेहिं] गोम्मियभडेहिं विविहेकिं बंधणेहिं, किं ते?, हडिनिगडवालरज्जुयकुदंडगवरत्तलोहसंकलहत्थंदुयबज्झपट्टदामकणिक्कोडणेहिं अन्नेहि य एवमादिएहिं गोम्मिकभंडोवकरणेहिं दुक्खसमुदीरणेहिं संकोडमोडणाहिं बज्झति मंदपुन्ना संपुडकवाडलोहपंजरभूमिधरनिरोहकूवचारगकीलगजूयचक्कविततबंधणखंभालणउद्धचलणबंधणविहम्माणाहि य विहेडयन्ता अवकोडकगाढउरसिरबद्ध उद्धपूरितफुरंतउरकडगमोडणामेडणाहिं बद्धा य नीससंता सीसावेढउरुयावलचप्पडगसंधिबंधणतत्तसलागसूइयाकोडणाणि तच्छणविमाणणाणि य खारकडुयतित्तनावणजायणाकारणसयाणि बहुयाणि पावियंता उरक्खोडीदिन्नगाढपेल्लण अट्ठिकसंभग्गसुपंसुलीगा गलकालकलोहदंडउरउदरवत अधिपरिपीलिता मच्छंत-हिययसंचण्णियंगमंगा आणत्तीकिंकरेहिं केति अविराहियवेरिएहिं जमपुरिससन्निहेहिं पहया ते तत्थ मंदपुण्णा चडवेलावझपट्टाराइंछिवकसलतवरत्तनेत्तप्पहारसयतालियंगमंगा किवणा लंबंतचम्मवणवेयणविमुहिय- मणा घणकोट्टिमनियलजुयलसंकोडियमोडिया य कीरंति निरुच्चारा एया अन्ना य एवमादीओ वेयणाओ पावा पावेंति अदन्तिंदिया वसट्टा बहुमोहमोहिया परर्धणंमि लुद्धा फासिंदियविसयतिव्वगिद्धा इत्थिगयरूवसद्दरसगंधइडरतिमहितभोगतण्हाइया य धणतोसगा गहिया य जे नरगणा पुणरवि ते कम्मदुव्वियद्धा उवणीया रायकिंकराण तेसिं वहसत्थगपाढयाणं विलउलीकारकाणं लंचसयगेण्हगाणं कूडकवडमायानियडिआयरणपणिहिवंचणविसारयाणं बहुवि अलियसतजंपकाणं परलोकपरम्मुहाणं निरयगतिगामियाणं तेहि य आणत्तजीयदंडा तुरियं उग्धाडिया पुरवरे सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु वेत्तदंडलउडकट्ठलेडुप-त्थरपणालिपणोल्लिमुट्टिलयापादपण्डिजाणुकोप्परपहारसंभग्गमहियगत्ता अट्ठारसकंमकारणा जाइयंगमंगा कलुणा सुक्कोट्ठकंठगलकतालुजीहा जायंता पाणीयं विगयजीवियासा तण्हादिता वरागा तंपिय ण लभंति वज्झपुरिसेहिं घाडियंता तत्थ य खरफरुसपडहघट्टितककूडग्गहगाढरुट्ठनिसट्ठपरामुट्टा वज्झकरकुडिजुयनियत्था सुरत्तकणवीरगहियविमुकुलकंठेगुणवज्झदूत आविद्धमल्लदामा मरणभयुप्पण्ण-सेदआयतणेहुत्तुपियकिलिन्नगत्ता चुण्णगुंडियसरीरर- यरेणुभरियकेसा कुसुंभगोक्किन्नमुद्धया छिन्नजीवियासा धुन्नंता वज्झयाण भीता तिलं तिलं चेव छिज्जमाणा सरीरविक्किन्तलोहिओलित्ता कागणिमंसाणि खावियंता पावा खरफरुसएहिं तालिज्जमाणदेहा वातिकनरनारिसंपरिवुडा पेच्छिज्जंता य नागरजणेण वजअझनेवत्थिया पणेज्जति नयरमज्झेण किवणकलुणा अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहीणा विपिक्खिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy