________________
४७
श्रुतस्कन्धः-१, वर्गः, अध्ययन-१ 'परिचुंबिजमाणे २ इति प्रचुम्ब्यमानः चंक्रम्यमाणः", निति-नियाघाते 'गिरिकन्दरे'त्ति गिरिनिकुओआलीनइवचम्पकपादपः सुखंसुखेनवर्द्धतेस्मेति, प्रचङ्गमणकं-भ्रमणंचूडापनयनंमुण्डनं, 'महया इट्टीसक्कारसमुदएणं'ति महत्या ऋद्धया एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः, 'अर्थत'इतिव्याख्यानतः करणतः'प्रयोगतः 'सेहावए'त्तिसेधयतिनिष्पादयति शिक्षयति-अभ्यासं कारयति।
मू. (२६) तते णं से कलायरिए में कुमारं लेहादीयाओ गणियप्पाहाणाओ सउणरुयपज्जवसाणाओबाक्त्तरिंकलाओसुत्तओयअत्यओयकरणओयसिहावेतिसिक्खावेइ सिहावेत्ता सिक्खा अम्मापिऊणं उवणेति,
ततेणंमेहस्स कुमारस्सअम्मापितरोतंकलायरियंमधुरेहिंवयणेहिं विपुलेणंवत्थगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ त्ता विपुलं जीवियारिहं पीइदाणंदलयंति र त्ता पडिविसज्जेति
मू. (२७) तते णं से मेहेकुमारे बावत्तरिकलापंडिए नवंगसुत्तपडिबोहएए अट्ठारसविहिप्पगारदेसीभासाविसारए गीइरई गंधवननट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्था,
-ततेणंतस्समेकुमारस्सअम्मापियरोमेहं कुमारंबावत्तरिकलापंडितंजाव वियालचारी जायं पासंति २ ता अट्ठ पासातवडिंसए करेति अब्भुग्गयमुसियपहसिए विव मणिकणगरयणभत्तिचित्तेवाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगेगगनतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलियव्व मणिकणगथूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदच्चिएनानामणिमयदामालंकिते अंतो बहिचसणहे तवणिज्जरुइलवालुयापत्थरे सुहफासे सस्सिरीयसवे पासादीए जाव पडिरूवे एगचणं महंमवणं करेतिं .
अनेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं अब्मुग्गयसुकयवइरवेतियातोरणवररइयसालभंजियासुसिलिट्ठविसिठ्ठलट्ठसंठितपसत्यवेरुलियखंभनाणा- मणिकणगरयणखचितउज्जलंबहुसमसुविभत्तनिचियरमणिज्जभूमिभागंईहामियजाव भत्तिचित्तंखंभुग्गयवयरवेयापरिगयाभिरामं विजाहरजमलजुयलजुत्तंपिव अच्चीसहस्समालणीयं स्वगसहस्सकलियं भिसमाणं मिब्मिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणथूभियागं नाणाविहपंचवन्नघंटापडागपरिमंडियग्गसिरंधवलमिरीचिकवयं विणिम्मुयंत लाउल्लोइयमहियं जाव गंधवट्टिभूयं पासादीयंदरिसणिजं अभिरूवं पडिरूव। .
वृ. 'नवंगसुत्तपडिबोहिए'त्तिनवाङ्गानिद्वेद्वेश्रोत्रेनयनेनासिकेजिलैका त्वगेकामनश्चैकं सुप्तानीव सुप्तानि-बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा,-आह च व्यवहारभाष्ये-'सोत्ताई नव सुत्ता'इत्यादि अष्टादश विधिप्रकाराःप्रवृत्तिप्रकाराः अष्टादशभिर्वा विधिभिः भेदैः प्रचारः-प्रवृत्तिर्यस्याः सा तथा तस्यां, देशीभाषायांदेशभेदनवर्णावलीरूपायांविशारदः-पण्डितोयःसतथा, गीतिरतिर्गंधर्वे-गीतेनाट्येचकुशलः, हयेन युध्यत इति हययोधी, एवं रथयोधी बाहुयोधी बाहुभ्यां प्रभृद्गातीति बाहुप्रमर्दी, साहसिकत्वाद्विकाले चरतीति विकालचारी। ___ 'पासायवडिंसए तिअवतंसकाइवावतंसकाःशेखराःप्रासादाश्चतेऽवतंसकाचप्रासादाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org