SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ संस्थानविशेषवन्तौ सुश्लिष्टी - सुघटनी गूढी - मांसालत्वादनुपलक्ष्यी गुल्फौ - घुण्टकी येषां ते तथा, एणी - हरिणी तस्याश्चेह जङ्घा ग्राह्या कुरुविन्दः - तृणविशेषः वृत्तं च- सूत्रावलनकं एतानीव वृत्ते - वर्त्तुले आनुपूव्येर्ण स्थूलस्थूले चेति गम्यं जये - प्रसृते येषां ते तथा, अथवा एण्यः - स्नायवः कुरुविन्दाः - कुटलिकास्तत्त्वग्वत् वृत्ता आनुपूव्येण जङ्घा येषां ते तथा, 'समुग्ग' त्ति समुद्गकतत्पिधानयोः सन्धिः तद्गन्निसर्गगूढौस्वभावतोमांसलत्वादनुन्नते जानुनी - अष्ठीवती येषां ते तथा, पाठान्तरेण समुद्गवत् निमुग्गे - निमग्ने अनुन्नते इत्यर्थः गूढे - मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, वरवारणस्य - गजेन्द्रस्य मत्तस्य तुल्यः- सदशो विक्रमः - पराक्रमो विलासिता - सञ्जातविलासा च गतिर्येषां ते तथा, - ४४० - वरतुरगस्येव सुजातः सुगुप्तत्वेन गृह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा आकीर्णहय इव-जात्याश्व इव निरुपलेपाः - तथाविधमलविकलाः, प्रमुदितो - हृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण - अतिशयेन वर्त्तिता - वर्चुला कटिर्येषां ते तथा, गङ्गावर्त्तुक इव दक्षिणावर्त्ततरङ्गभङ्गुरा रविकिरणैर्बोधितं विकासितं 'विकोसायतं' त्ति विगतरकोशं कृतं यत्पद्मं पङ्गजं तद्वद् गम्भीरा विकटा च नाभिर्येषां ते तथा, 'साहय ' त्ति संहितं - सङ्क्षिप्तं यत्सोणंदं-त्रिकाष्ठिका मुलं प्रतीतं दर्पण:-दर्पणगण्डो विवक्षितो 'नगरिय'त्ति सर्वथा शोधितं यद्वरकनकं तस्य यः त्सरुः - खङ्गादिमुष्टिः स चेति द्वन्द्वस्तैः सदृशो यः वपवज्रवत् वलितः क्षामो मध्यो - मध्यभागो येषां ते तथा, ऋजुकाणा अवक्राणां समानां आयामादिप्रमाणतः 'सहिय'त्ति संहतानां - अविरलानां जात्यानां - स्वाभाविकानां तनूनां - सूक्ष्माणां कृष्णानां - असितानां स्निग्धानां - कान्तानां आदेयानांसौभाग्यवतां लडहानां-मनोज्ञानां सुकुमारमृदूनां - कोमलकोमलानां रमणीयानां च रोम्णांतनूरुहाणां राजि:- आवली येषां ते तथा, झषविहगयोरिव - मत्स्यपक्षिणोरिव सुजातौ सुष्ठु भूतौ पीनौ - उपचितौ कुक्षी - जठरदेशौ येषां ते तथा, झषोदरा इति प्रतीतं, 'पम्हविगडनाभ' त्ति पद्मविद्विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सन्नतौ-अधोनमन्तौ पार्श्वो प्रतीतौ येषां ते तथा, सङ्गतपार्थ्याः, अत एव सुन्दरपार्थ्याः सुजातपाश्र्वाः पार्श्वगुणोपेतपास्वा इत्यर्थः, 'मियमाइय'त्ति मितौ-परिमिती - मात्रिकौ मात्रोपेतौ एकार्थपदद्वययोगात् अतीवमात्रान्वितौ नोचितप्रमाणान्यूनाधिकौ पीनौ - उपचीतौ रतादौ - रमणीयौ पार्श्वो येषां ते तथा, - - 'अकरंडुय'त्ति मांसोपाचितत्वात् अविद्यमानपृष्ठिपाश्र्वास्थिक मिवकनकरुचकं-काञ्चनकान्ति निर्मलं - विमलं सुजातं - सुनिष्पन्नं निरुपहत - रोगादिभिरनुपद्रुतं देहं शरीरं धारयन्ति ये ते तथा, कनकशिलातलमिव प्रशस्तं समतलं -अविषमरूपं उपचितं -मांसलं विस्तीर्णपृथुलंअतिविस्त्रीणं वक्षो-हृदयं येषां ते तथा, युगसन्निभौ-यूपसदशौ पीनौ - मांसलौ रतिदौ - रमणीयौ पीवरौ - महान्तौ प्रकोष्ठौ - कलाचिकादेशौ, तथा संस्थिताः - संस्थानविशेषवन्तः सुश्लिष्टाः - सुघटना लष्टा - मनोज्ञाः सुनिचिताः सुष्ठु निबिडा घनाः - बहुप्रदेशाः स्थिरा - नासुवघटाः सुबद्धा: - स्नायुभिः सुष्ठु बद्धाः सन्धयश्च - अस्थिसन्धानानि येषां ते तथा, पुरवरस्य वरपरिघवद्-द्वारार्गलावद्वर्त्तितौ-वृत्तौ भुजौ - बाहू येषां ते तथा, भुजगेश्वरो - भुजङ्गराजस्तस्य विपुलो - महान् यो भोगः - शरीरं तद्वत् आदीयत इत्यादानः - आदेयो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy