________________
४४१
द्वारं-१, अध्ययनं-४, रम्यो यः परिघा-अर्गला ‘उच्छूढ'त्ति स्वस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दी! बाहू येषां तेतथा, रक्ततलौ-लोहिताधोभागौ, उवचिय'त्ति औपचयिकौ-उपचयनिवृत्तौऔपयिको वाउचितौ मृदुकौ-कोमलौ मांसलौ-मांसवन्तौ सुजातौ-सुनिष्पन्नौ लक्षणप्रशस्तौ- प्रशस्तस्वस्तिकादिचिह्नौ अच्छिद्रजालौ-अविरलाङ्गुलिसमुदायौ पाणी-हस्तौ येषां ते तथा पीवराउपचिताः सुजाताः-सुनिष्पन्नाः कोमला वराः अङ्गुल्यः-करशाखा येषां ते तथा, .
ताम्रा-अरुणाः तलिनाः-प्रतलाः शुचयः-पवित्राः रुचिरा-दीप्ताः स्निग्धा-अरुक्षा नखा-हस्तनखरा येषां ते तथा, स्निगधपाणिरेखा इति कण्ठ्यं, चन्द्र इव पाणिरेखा येषांते तथा, एवमन्यान्यपि चत्वारि पदानि नवरं दिक्प्रधानः स्वस्तिको दिक्स्वस्तिको दक्षिणावर्त इत्यर्थः, रविशशिशङ्खवरचक्रदिक्खस्तिकरूपा विभक्ता-विविक्ताः सुविरचिताः-सुकृताः पाणिषु रेखा येषां ते तथा, वरमहिषवराहशार्दूलऋषभनागवरप्रतिपूर्णविपुलस्कन्धा इति कण्ठ्यं,
नवरं वराहः-शूकरः शार्दूलः-व्याघ्र ऋषभो-वृषभो नागवर-गजवरः, चत्वार्यङ्गुलानि सुष्टुप्रमाणं यस्याः कम्बुवरेण च-प्रधानशवेन सहशी उन्नतत्वलियोगाभ्यां समाना ग्रीवा-कण्ठो येषांतेतथा, अवस्थितानि-न हीयमानानिवर्द्धमानानिच सुविभक्तातनि-विविक्तानिचित्राणि च-शोभयाअद्भुतभूतानिश्मश्रूणि-कूर्चकेशा येषांतेतथा, उपचितं-मांसलंप्रशस्तंशार्दूलस्येव विपुलं च हनु-चिबूकं येषां ते तथा, 'ओयविय'ति परिकर्मितं यच्छिलाप्रवालं-विद्रुमं बिम्बफलं च-गोल्हाफलं तत्सन्निभः-तत्सशोरक्तत्वेनाधरोष्ठः-अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिसकलं-चन्द्रखण्डं तद्वद् विमलं शाङ्क्षवद् गोक्षीरफेनवत् ‘कुंद'त्ति कुन्दपुष्पवत् दकरजोवत् मृणालिकावच्च-पद्मिनीमूलवद्धवला दन्तश्रेणी-दशनपङ्कितर्येषां ते तथा, ____ अखण्डदन्ताः-परिपूर्णदशानाः अस्फुटितदन्ताः-राजीरहितदन्ताः अविरलदन्ताःघनदन्ताः सुस्निग्धदन्ताः सुजातदन्ताः-सुनिष्पन्नदन्ताः, एको दन्तो यस्यां सा एकदन्ता सा श्रेणी येषां ते तथा, दन्तानामतिघनत्वादेकदन्तेवदन्तश्रेणिस्तेषामितिभावः, अनेकदन्ता द्वात्रिंशद्दन्ता इति भावः, हुतवहेन-अग्निना निर्धमनं-निर्दग्धंधौतं-प्रक्षालितमलं यत्तपनीयं-सुवर्णविशेषः तद्वद्रक्ततलंलोहितरूपंतालुच-काकुदं जिह्वा च-रसना येषां ते तथा, गरुडस्येव-सुपर्णस्येव आयता-दीर्घा ऋज्वीसरकाल तुङ्गा-उन्नता नासा-घोणो येषां ते तथा,
अवदालितं-सज्जातावदलनं विकसितंयत्पुण्डरीकं-शतप तद्वन्नयने-लोचनयेषां ते तथा 'कोकासिय'त्तिविकसितेप्रायःप्रमुदित्वात्तेषांधवले-सितेपत्रले-पश्रमवतीअक्षिणी-लोचने येषां ते तथा, आनामितं-ईषन्नामितं यच्चापं-सुनिष्पन्ने भ्रुवौ येषां ते तथा, आलीनौ नतु टप्परौ प्रमाणयुक्तौ-उपपन्नप्रमाणौ श्रवणौ-कर्णी येषां ते तथा अत एव सुश्रवणाः सुष्ठु वा श्रवणंशब्दोपलम्भो येषां ते तथा, पीनौ-मांसलौ कपोललक्षणौ देशभागौ-वदनस्यावयवौ येषां तेतथा, अचिरोद्गतस्येवात एव बालचन्द्रस्य-अभिनवशशिनः संस्थितं-संस्थानं यस्य तत्तथा तदेवंविधं महद्-विस्तीर्णं 'निडाल त्ति ललाटंभालं येषां ते तथा,
उड्डपतिरिव-चन्द्र इव प्रतिपूर्णं सौम्यं च वदनं येषां ते तथा, तथा छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, धनो-लोहमुद्गरस्तद्वन्निचितं निबिडं घनं वा-अतिशयेन निचितंघननिचितं सुबद्धं स्नायुभिः लक्षणोन्नतं-महालक्षणं कूटागारनिभं-सशिखरभवनतुल्यं पिण्डिकेव वर्तुलत्वेन Jain Education International
For Private & Personal Use Only
www.jainelibrary.org