SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८६ उपासकदशाङ्गसूत्रम् २/२४ मू. (२४) तए णं से देवे हथिरुवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पच्चोसक्कइ २ ता पोसहसालाओ पडिनिक्खमइ २ ता दिव्वं हस्थिरूवं विप्पजहइ २ त्ता एगं महं दिव्वं सप्परूवं विउव्वइ उग्गविसं चंडवसं घोरविसं महाकायं मसीमूसाकालगं नयनविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचंडलजीहं धरणीयवेणिभूयंउक्कडफुडकुडिलजडिलकक्कसवियडफडाडोवकरणदचअछंलोहागरधम्ममाणधमधमेंतधोसंअणागलियतिव्वचंडरोसंसप्परूवंविउव्वइ २ ताजेणेव पोसहसालाजेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ त्ता कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा! समणोवासया जावन भंजेसि तो ते अज्जेव अहं सरसरस्स कायं दूरुहामि २ ता पच्छिमेणंभाएणं तिक्खुत्तो गीवं वेडेमि र त्ता तिक्खाहिं विसपरिगयाहिं दाढाहिँउउरंसिचेव निकुट्टेमिजहाणंतुमं अदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, सोऽविदोच्चंपितचंपिभणइ, कामदेवोऽविजाव विहरइ, तएणं से देवेसप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ २ ता आसुरुत्ते ४ कामदेवस्स समणोवासयस सरसरस्स कायंदुरुहइ २ ता पच्छिमभायेणं तिखुत्तो गीवं वेढेइ २ ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुट्टेइ, तएणं स कामदेवे समणोवासएतं उज्जलं जाव अहियासेइ। वृ. 'उग्गाविसं' इत्यादीनि सर्पर्पविशेषणानि क्वचिद्यावच्छब्दोपात्तानिक्वचिंत्साक्षादुक्तानि दृश्यन्ते, तत्र उग्रविषं-दुरधिसह्यविषं, चण्डविषं अल्पकालेनैवदष्टशरीरव्यापकविषत्वात्, घोरविषंमारकत्वात्, महाकायं-महाशरीरं, मषीभूमाषाकालकं, नयनविषेण-दृष्टिविषेण रोषेण चपूर्ण नयनधिपरोपपूर्णं, अञ्जनपुञ्जानां-कज्जलोत्कराणांयोनिकरः-समूहस्तद्वत्पूरकाशो यस्य तदञ्जनपुअनिकरप्रकाशं, रक्ताक्षंलोहितलोचनं, यमलयोः-समस्थयोयुगलं-द्वयंचञ्चलचलन्त्योःअत्यर्थं चपलयोर्जिह्ययोर्यस्य तद्यमलयुगलचालजिह्यं धरणीतलस्य वेणीव-केशबन्धविशेष इव कृष्णत्वदीर्घत्वाभ्यामिति घरणतिलवेणिभूतम् उत्कटोनाभिभवनीयत्वात् स्फुटो-व्यक्तों भासुरतया दृश्यत्वात् कुटिलोवक्रत्वात् जटिलः केशसटायोगात्कर्कशो-निष्ठुरोनम्रतायाअभावात् विकटो-विस्तीर्णो यः स्फट्टोपः-फणाडम्बरंतत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फट्ठोपकरणदक्षं, तथा 'लोहागरधम्ममाणधमधमेन्तघोस' लोहाकरस्येव ध्मायमानस्यभस्त्रावेतोनोद्दीप्य-मानस्यधमधमायमानस्य-धमधमेत्येंशब्दायमानस्य घोषः-शब्दोयस्य तत्तथा, इहचविशेष्यस्य पूर्वनिपातःप्राकृतत्वादिति, अणागलिवतिव्वपयण्डरोसं अनाकलितःअप्रमितोऽनर्गलितो वा निरोद्धुमशक्यस्तीव्रप्रचण्ड:-अतिप्रकृष्टो रोषोयम्य तत्तथा, 'सरसरस्स' त्ति लौकिकानुकरण- भाषा, 'पच्छिमेणं भाएणं' ति पुच्छेनेत्यर्थः, 'निकुट्टेमि' ति निकुट्टयामि प्रहण्मि ‘उज्जलं' ति उज्ज्वलां विपक्षलेशेनाप्यकलङ्गितां, विपुलां शरीरव्यापकत्वात्, कर्कशां कर्कशद्रव्यमिवानिष्टां, प्रगाढां-प्रकर्षवतींचण्डां-रौद्रांदुःखांदुःखरूपां, नसुखामित्यर्थः किमुक्तं भवति-'दुरहियासं' ति दुरधिसह्यामिति । मू. (२५)तएणं से देवे सप्परूवे कामदेवं समणोवासयं अभीयंजाव पासइ २ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy