SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२, २८७ विपरिणामित्तए वाताहे संते ३ सणियंसणियं पच्चीसक्कइ २ ता पोसहसालाओपडिनिक्खमइ२ त्ता दिव्वं सप्परूवं विप्पजहइ २ ता एगं महं दिव्वं देवरूवं विउव्वइ हारविराइयवच्छंजाव दस दिसाओ उज्जोवेमाणं पभासेमाणं पासाईयंदरिसणिजं अभिरुवं पडिरूवं दिव्वं देवरूवं विउव्वइ २त्ताकामदेवस्ससमणोवासयसस्सपोसहसालंअणुप्पविसइ २त्ताअंतलिक्खपडिवन्नेसखिंखिणियाइं पंचवण्णाई वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं वयासी- “हंभो कामदेवा समणोवासया! धन्ने सिणंतुमंदेवाणुप्पिया! सपुण्णेकयत्येकयलक्खणेसुलद्धेणंतवदेवाणुप्पिया माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गंथे पायवणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया। एवं खलु देवाणुप्पिया ! सक्के देविन्दे देवराया जाव सक्कंसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं देवाण य देवीण य मज्झगए एवमाइक्खइ ४-एवं खलु देवा ! जम्बुद्दीवे दीवे भारहे वासे चंपाए नयरीए कामदेवे समणोवासये पोसहसालाए पोसहियबंभचारी जाव दब्मसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ताणं विहरइ, नोखलु से सक्का केणइदेवेण वादानवेण वाजावगंधव्वेण वा निग्गंथाओ पावयणाओचालित्तएवाखोभित्तए वा विपरिणामित्तएवा, तएणंअहं सक्कस्स देविंदस्सदेवरन्नो एयमढें असदहमाणे ३ इहं हव्वमागए, तं अहो णं देवाणुप्पिया ! इड्डी ६ लद्धा, ३, तं दिट्ठाणं देवाणुप्पिया! इड्डी जाव अभिसमन्नागया, तंखामेमिणं देवाणुप्पिया! खमंतु मज्झ देवाणुप्पिया! खंतुमरहंतिणं देवाणुप्पिया नाई भुजो करणयाएत्तिकट्ठपायवडिएपंजलिउडे एयमटुंभुजो भुजोखामेइ २ ताजामेव दिसंपाउब्भूए तामेव दिसंपडिगए, आखामइ२ तएणं से कामदेवे समणोवासए निरुवसग्गं तिकट्ठ पडिमं पारेइ। वृ. 'हारविराइयवच्छ'मित्यादौ यावत्करणादिदं दृश्यं-'कडगतुडियथम्मियभुयं अङ्गदकुण्डलमट्ठगण्डतलकण्णपीढधारं विचित्तहत्थाभरणं विचित्तमालामउलिं कल्लाणगपवरवस्थपरिहियंकल्लाणपगवरमल्लाणुलेवणधरंभासुरबोन्दिपलम्बवणमालधरंदिव्वेणंवण्णेणंदिव्वेणं गन्धेणं दिव्वेणंफासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए'त्ति कण्ठ्यं नवरं कटकानि-कङ्कणविशेषाः तुटितानि-बाहुरक्षकास्ताभिरतिबहुत्वात्स्तंभितौ-स्तब्धीकृतौ भुजौ यस्य तत्तथा, अङ्गदे च-केयूरे कुण्डले च प्रतीते, मृष्टगण्डतले-घृष्टगण्डे ये कापीढाभिधाने कणाभरणे ते च धारयति यत्तत्तथा, तच्च विचित्रमालाप्रधानो मौलिः-मकुटं मस्तकं वा यम्य तत्तथा, कल्याणकमअनुपहतंप्रवरंवस्त्रंपरिहितं येनतत्तथा, कल्याणकानि-प्रवराणिमाल्यानिकुसुमानिअनुलेपिनानिचधारयति यत्तत्तथा, भास्वरबोन्दीकं-दीप्तशरीरं, प्रलम्बायवनमालाआभरणविशेषस्तां धारयति यत्तत्तथा, दिव्येन वर्णेन युक्तमिति गम्यते, एवं सर्वत्र, -नवरंऋद्धया-विमानवस्त्रभूषणादिकयायुक्तया-इष्टपरिवारादियोगेनप्रभया-प्रभावेन छायया-प्रतिबिम्बन अर्चिषा-दीप्तिज्वालया तेजसा-कन्त्या लेश्यया-आत्मपरिणामेन, उद्योतयत्-प्रकाशयत्-प्रभासयत्-शोभयदिति, प्रासादीयं चित्ताहादकंदर्शनीयं यत्पश्यच्चक्षुर्न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy