________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं -१
आरमन्ति येषु माधवीलतागृहादिषु दाम्पत्यादीनि ते आरामा उद्यानानि पुष्पादिमद्वद्वृक्षसंकुलान्युत्सवादी बहुजनभोग्यानि, 'अगड' त्ति अवटाः - कूपास्तडागानि प्रतीतानि दीर्घिकाः - सारण्यः, 'वप्पिण’त्ति केदाराः एतेषां ये गुणा-रम्यतादयस्तैरुपपेता - युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवतीति, 'उव्विद्धविपुलगंभीरखायफलिहा’उद्विद्धं-उण्डं विपुलं विस्तीर्णं गम्भूरम् - अलब्धमध्यं खातम् - उपरि विस्तीर्ण अधः संकटं परिखाच - अध उपरि च समखातरूपा यस्याः सा तथा, 'चक्कगयमुसुंढिओरोहसयग्धिजमलकवाडघणदुप्पवेसा' चक्राणि - अरघट्टयन्त्रिकाचक्राणि गदाः - प्रहरणविशेषाः, मुसुण्ढ्योऽप्येवं, अवरोधः - प्रतोलीद्वारेष्ववान्तरप्राकारः संभाव्यते, शतघ्न्यो- महायष्टयो महाशिलामप्यः याः पातिताः शतानि पुरुषाणां घ्नन्ति यमलानि - समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च-निश्छिद्राणि तैर्दुष्प्रवेशाया सा तथा, 'धनुकुटिलवंकपागारपरिखित्ता' धनुः - कुटिलंकुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितैः - वर्तुलकृतैः संस्थितैः - विशिष्टसंस्थानवद्मिर्विराजमाना शोभमाना या सा तथा ‘अट्टालयचरियदारगो-पुरतोरणउन्नयसुविभत्तरायमग्गा' अट्टालकाः - प्राकारोपरिवत्याश्रयविशेषाः चरिका- अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गेः द्वाराणि भवनदेवकुलादीनां गोपुराणि - प्राकारद्वाराणि तोरणानि - प्रतीतानि उन्नतानि - गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता विविक्ता राजमार्गा यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः,
'छेयायरियरइयदढफलिहइंदकीला' छेकेन निपुणेनाचार्येणशिल्पिना रचितो ढो - बलवान् परिघः - अर्गला इन्द्रकीलश्च - गोपुरावयवविशेषो यस्यां सा तथा 'विवणिवणिछेत्तसिप्पियाइण्णनिव्वयसुहा' विपणीनां - वणिक्पथानां हट्टमार्गाणां वणिजांच-वाणिजकानां क्षेत्रं - स्थानं या सा तथा शिल्पिभिः- कुम्भकारादिभिराकीर्णा सुनिर्वृतैः सुखैश्च सुखिभिर्या राजदन्तादिदर्शनात् सा तथा 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटकं-त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति चतुष्कं - रथ्याचतुष्कमीलकः चत्वरं - बहुरध्यापातस्थानं पणितानि भाण्डानि तत्प्रधाना आपणा - हट्टाः विविधवस्तूनि अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा
७
'सुरम्मा' अतिरमणीया 'नरवइपविइन्नमहिवइपहा' नरपतिना - राज्ञा प्रविकीर्णो- गमनागमनाभ्यां व्याप्तः महीपतिपथो - राजमार्गो यस्यां सा तथा, अथवा नरपतिना प्रविकीर्णा - विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा, 'अनेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइन्नजाणजुग्गा' अनेकैर्वरतुरगैर्मत्तकुञ्जरैः 'रहपहयर' त्ति रथनिकरैः शिबिकाभिः स्यन्दमानाभिराकीर्णा - व्याप्ता यानैर्युग्यैश्च या सा तथा, तत्र शिबिका:- कूटाकारेण छादिता जम्पानविशेषा स्यन्दमानिकाः–पुरुषप्रमाणजम्पानविशेषाः यानानि शकटादीनि युग्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति, 'विमलउलनवनलिणिसोभियजला' विमुकुलाभिः - विकसितकमलाभिर्नवार्नलिनीभिः पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, ‘पंडुरवरभवणसन्निमहिया’ पाण्डुरैः - सुधाधवलैर्वरभवनैः - प्रासादैः सम्य नितरां महितेव महिता पूजिता या सा तथा, 'उत्ताणनयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानैः - अनिमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org