SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/१ षैर्नयनैः-लोचनैः प्रेक्षणीयायासातथा पासाईया' चित्तप्रसत्तिकारिणी 'दरिसणिज्जा' यांपश्यच्चक्षुः श्रमं न गच्छति, 'अभिरूपा' मनोज्ञरूपा 'पडिरूवा' प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति। मू. (२) तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुन्नभजद्दे नामंचेइए होत्था । वण्णओ वृ.तस्याणमित्यलङ्कारेचम्पाया नगय्या उत्तरपुरत्तिमे त्तिउत्तरपौरख्येउत्तरपूर्वायामित्यर्थः 'दिसीभाए'त्ति दिग्भागे पूर्णभद्रं नाम चैत्यं-व्यन्तरायतनं, 'वन्नओ'त्ति चैत्यवर्णो वाच्यः,स चायं-'चिराइए पुव्वपुरिसपनत्ते' चिरः-चिरकाल आदिः-निवेशो यस्य तच्चिरादिकं, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तं-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तं 'पुराणे त्तिचिरादिकत्वात् पुरातनं ‘सद्दिए' शब्दः-प्रसिद्धिः स संजातो यस्य तच्छब्दितं 'वित्तए' वित्तं-द्रव्यं तदस्ति यस्य तद्वित्तिकं वृत्तिवा आश्रितलोकानां ददाति यतवृत्तिदं 'नाए न्यायनिर्नायकत्वात् न्यायः ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति, 'सच्छत्ते सज्झए सघंटे सपडागाइपडागमंडिए' सह पताकया वर्तत इति सपताकं एकां पताकामतिक्रम्य या पताका सातिपताका तया मण्डितं यत्तत्तथा तच्च तच्चेति कर्मधारयः, 'सलोमहत्थे लोममयप्रमार्जनकयुक्तं 'कयवेयय(ए' कृतंवितकं-रचितवेदिकं लाउल्लोइयमहिए' लाइयं यद्ममेश्छगणादिनोपलेपनं उल्लोइयं-कुड्यमालानांसेटिकादिभिः संमृष्टीकरणंततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा, 'गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितले गोशीर्षणसरसरक्तचन्दनेनच ददरण-बहलेनचपेटाकारेणवा दत्ताः पंचाङ्गुलास्तला-हस्तकाः यत्रतत्तथा, 'उवचियचंदण- कलसे' उपचिता-निवेशिताः चन्दनकलशा-मङ्गल्यघटा यत्र तत्तथा, चंदनघडसुकयतोरणपडिदुवारदेसभागे चन्दनघटाश्च सुष्ठुकृतास्तोरणानिच द्वारदेशभागं प्रतियस्मिंस्तचन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव, 'आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सक्त-उपरिसंबद्धः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः ‘वग्घारिय' त्ति प्रलम्बमानः माल्यदामकलापः-पुष्पमालासमूहो यत्र तत्तथेति 'पंचवण्णसुरभिमुक्कपुष्फपुजओवयारकलिए' पंचवर्णेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितंयत्तत्तथा 'कालागरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगंधुद्भुयाभिरामे कालागरुप्रभृतीनां धूपानां यो मधमधायमानो गन्ध उद्धृत-उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र कुंदुरुक्कं-चीडा तुरुक्कसिल्हकं 'सुगंधवरगंधगंधिए' सद्गन्धा ये वरगन्धा-वासास्तेषां गन्धो यत्रास्ति तत्तथा 'गंधवट्टिभूए' सौरभ्यातिशयात् गन्धद्रव्यगुटिकाकल्पमित्यर्थः _ 'नडनट्टकजल्लमल्लमुट्ठियवेलंबगपवककहकलासकआइक्खयलंखमंखतूणइलतुंबवीणियभुयगमागहपरिगए' पर्ववन्नवरं भुजगा-भोगिन इत्यर्थः भोजका वा तदर्चका मागधा-भट्टाः 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकं-प्रतीतख्यातिकं, 'बहुजणस्स आहुस्स आहुणिज्जे' आहोतुः-दातुः आहवनीयं-संप्रदानभूतं ‘पाहुणिज्जे' प्रकर्षेण आहवनीयमिति गमनिका 'अच्चणिज्जे' चन्दनगन्धादिभिः 'वंदणिजे' स्तुतिभिः पूयणिज्जे पुष्पैः ‘सक्कारणिजे' वस्त्रैः ‘सम्मानणिजे बहुमानविषय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy