SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ३०७ अध्ययन-७, तएणं से सद्दालपुत्ते समणोवासए गोसालंमंखलिपुत्तं एवं वयासी-तुब्भेणं देवाणुप्पिया इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविन्नाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएलसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए?, नो तिणढे समढे, सेकेणटेणं देवाणुप्पिया! एवंवुच्चइ-नोखलु पभूतुब्भेममधम्मायरिएणंजाव महावीरेणं सद्धिं विवादं करेत्तए?, सद्दालपुत्ता! से जहानामए केइ पुरिसेतरुणेजुगवंजावनिउणसिप्पोवगए एगंमहं अयं वा एलयं वा सूयरं वा कुक्कुंवा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसंवा सेणयंवा हत्थंसिवा पायंसि वाखुरंसिवा पुच्छंसिवा पिच्छंसिवा सिंगसिवा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निचलं निप्पंद धरेइ, एवामेव समणे भगवं महावीरे ममंबहूहि अट्टेहिं य हेऊहि यजाव वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पट्ठपसिणवागरणं करेइ, से तेणटेणं सद्दालपुत्ता! एवं वुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए, तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी-जम्हा णं देवाणुप्पिया! तुब्भ मम धम्मायरियस्स जाव महावीरस्स संतेहिं तच्चेहि तहिएहिं सब्भूएहिं भावेहिं गुणकित्तणं करेह तम्हाणं अहंतुब्भे पाडिहारिएणं पीढ जाव संथारएणं उवनिमंतेमि, नो चेवणं धम्मोत्तिवातवोत्तिवा, तं गच्छइणंतुब्भेममकुंभारावणेसुपाडिहारियंपीढफलगजावओगिहिताणं विहरह, तए णं से गोसाले खलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमद्वं पडिसुणेइ २ त्ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हित्ता णं विहरइ, तए णं से गोसाले मंखलिपुत्ते सद्दालपुतंसमणोवासयं जाहे नो संचाएइ बहूहिं आधवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते पोलासपुराओ नगराओ पडिनिक्खमइ २ त्ता बहिया जणवयविहारं विहरइ वृ. 'महागोवे'त्यादिगोपो-गोरक्षकः सचेररगोरक्षकेभ्योऽतिविशिष्टत्वान्महानितिमहागोपः 'नश्यत' इतिसन्मानच्चयवमानान् विनश्यत' इत्यनेकशोभ्रियमाणान् ‘खाद्यमानान् मृगादिभावे व्याघ्रादिभिः 'छिद्यमानान्' मनुष्यादिभावे खङ्गादिना भिद्यमानान् कुन्तादिना लुप्यमानान् कर्णनासादिच्छेदनेन विलुप्यमानान् बाह्योपध्यपहारतः गाइवेति गम्यते, 'निव्वाणमहावाडं' ति सिद्धिमहागोस्थानविशेषं ‘साहत्थे'त्ति स्वहस्तेनेव स्वहस्तेन, साक्षादित्यर्थः ।। महासार्थवाहालापकानन्तरं पुस्तकान्तरे इदमपरमधीयते 'आगएणंदेवाणुप्पिया! इहंमहाधम्मकही?,केणंदेवाणुप्पिया! महाधम्मकही?,समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु सद्दालपुत्ता! समणेभगवंमहावीरेमहइमहालयंसि संसारंसिबहवेजीवेनस्समाणेजाव विलुप्पमाणे उम्मग्गपडिवन्नेसप्पहविप्पणतुमिच्छत्तबलाभिभूए अट्ठविहकम्मतमपडलपडोच्छन्ने बहूहिं अतुहिं यहेऊहियपसिणेहियकारणेहि यवागरणेहि यचाउरंताओसंसारकंताराओसाहत्थिं नित्थारेइ, से तेणटेणं सद्दालपुत्ता ! समणे भगवं महावीरे महाधम्मकहि" त्ति, कण्ठ्योऽयं, नवरंजीवानां नश्यदादिविशेषणहेतुदर्शनायाह-उम्मग्गेत्यादि, तत्रोन्मार्गप्रतिपन्नान्-आश्रितकुदाष्टिशासनान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy