________________
३६०
अनुत्तरोपपातिकदशाङ्गसूत्रम् ३/२...१०/१३
वेहल्लस्स पिया करेति छम्मासा वेहल्लते नव धण्णे सेसाणं बहू वासा मासं संलेहणा सव्वट्ठसिद्ध महाविदेहे सिज्झणा।
वर्गः-३ अध्ययनानि २...१० समाप्तानि एवंखलुंजंबू! समणेणं भगवता महावीरेणंआइगरेणं तित्थगरेणंसयंसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणंलोगपज्जोयगरेणंअभयदएणसरणदएणंचक्खुदएणंमग्गदएणंधम्मदएणंधम्मदेसएणं धम्मवरचाउरंतचक्कवट्टिणाअप्पडिहयवरनाणदंसणधरेणंजिणेणंजाणएणंबुद्धेणंबोहएणंमोक्केणं मोयएणं तिनेणंतारयेणं सिवमयलमरुयमनंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिनामधेयं ठाणं संपत्तेणं अनुत्तरोववाइयदसाणं तच्चस्स वग्गस्स अयमढे पन्नत्ते ।
वर्गः-३ समाप्तः ॥१॥ शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः,
सूत्रार्थानुगतेः समूह्य भणतो यज्जातभागः पदम् । वृत्तावत्र तक जिनेश्वरचोभाषाविधौ कोविदः,
संशोध्यं विहितादरैर्जिनमतोपेक्षा यतो न क्षमा ।। ॥२॥
प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् । द्वाविंशतिशतमिति, चतुर्णां वृत्तिसङ्ख्यया ॥
मुनि दीपरत्नसागरेण संशोधिता सम्पादीता अनुत्तरो पपातिकदसा सूत्रस्य
अभयदेवसूरि विरचिता टीका परिसमाप्ता।
| ९ नवमं अङ्गसूत्रं अनुत्तरोपपातिकदशा समाप्तम् ।
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org