SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५९ वर्गः-३, अध्ययनं-१ अनगारं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति २ एवं वयासी० धन्नेऽसि णं तुमं देवाणु०! सुपुण्णे सुकयत्थे कयलक्खणे सुलद्धे णं देवाणुप्पिया! तव माणुस्सए जम्मजीवियफलेत्तिकट्ठवंदति णमंसति २ जेणेव समणे० तेणेव उवागच्छति २ समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति २ जामेव दिसंपाउब्भूते तामेव दिसिं पडिगए मू. (१२) तएणंतस्स धन्नस्स अनगारस्स अन्नया कयाति पुव्वरत्तावरत्तकाले धम्मजागरियं० इमेयारूवे अब्भत्थिते ५ एवंखलु अहंइमेणं ओरालेणंजहाखंदओतहेवचिंताआपुच्छणं थेरेहिं सद्धिं विउलंदुरुहंति मासिया संलेहणा नवमास परियातोजाव कालमासे कालं किच्चा उड्डे चंदिमजावणवय गेविजविमाणपत्थडे उबंदूरंवीतीवतित्ता सव्वट्ठसिद्धे विमाणे देवत्ताएउववन्ने, थेरा तहेव उयरंति जाव इमे से आयारभंडए, भंतेत्तिभगवंगोतमेतहेवपुच्छतिजहा खंदयस्स भगवं वागरेति जाव सव्वट्ठसिद्ध विमाणे उववन्ने । धन्नस्सणं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता?, गोतमा ! तेत्तीसं सागरोवमाई ठिती पन्नत्ता । से णं भंते ! ततो देवलोगाओ कहिं गच्छिहिति कहिं उववञ्जिहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति ५/तं एवं खलु जंबू! समणेणंजाव संपत्तेणं पढमस्सअज्झयणस्स अयमढे पत्रत्ते। वर्गः-३ - अध्ययनं-१ समाप्तम् -वर्ग:-३ अध्ययनानि २...१०:मू. (१३) जतिणं भंते ! उक्खेवओ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं कागंदीए नगरीए भद्दानामं सत्थवाही परिवसति अड्ड०, तीसे णं भद्दाए सत्थवाहीए पुत्ते सुणक्खत्ते नामं दारए होत्था अहीण० जाव सुरूवे पंचधातिपरिक्खित्ते जहा धन्नो तहा बत्तीस दाओ जाव उप्पिं पासयवडेंसए विहरति, तेणं कालेणं २ समोसरणं जहा धन्नो तहा सुनक्खत्तेऽविणिरते जहा थावच्चापुत्तस्स तहा निक्खमणंजाव अनगारे जाते ईरियासमिते जाव बंभयारी, ततेणं से सुनक्खत्ते अनगारे जंचेव दिवसं समणस्स भगवतो म० अंतिते मुंडे जाव पव्वतिते तं चेव दिवसं अभिग्गहं तहेव जाव बिलमिव आहारेति संजमेणंजाव विहरतिबहियाजणवयविहारं विहरति एक्कारस अंगाइंअहिज्जति संजमेणं तवसा अप्पाणंभावेमाणे विहरति, ततेणं से सुण० ओरालेणं जहा खंदतो तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिए सेणिए राया सामीसमोसढे परिसा निग्गता राया निग्गतोधम्मकहा राया पडिगओपरिसा पडिगता, तते णं तस्स सुनक्खत्तस्स अन्नया कयाति पुव्वरत्तावरत्तकालसमयंसि धम्मजा० जहा खंदयस्स बहू वासा परियातो गोतमपुच्छा तहेव कहेति जाव सव्वट्ठसिद्धे विमाणे देवे उववन्ने तेत्तीसं सागरोवमाइंठिती पन्नत्ता, से णं भते० ! महाविदेहे सिज्झिहिति । एवं सुनक्खत्तगमेणं सेसावि अ भाणियव्वा, नवरंआणुपुवीए दोन्नि रायगिहे दोन्निसाएए दोन्निवाणियग्गामेनवमोहस्थिणपुरे दसमोरायगिहे नवण्हं भद्दाओ जणणीओ नवण्हवि बत्तीसओ दाओ नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy