SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३५८ अनुत्तरोपपातिकदशाङ्गसूत्रम् ३/१/१० 'धन्ने ण'मित्यादि, धन्योऽनगारो शंकारौ वाक्यालङ्कारार्थौ किंभूतः ?-शुष्कण मांसाद्यभावात् 'भुक्खेणं तिबुभुक्षायोगात्रूक्षेणपादजङ्घोरुणाऽलयजातेन लक्षित इति गम्यते, समाहारद्वन्द्वश्चायमिति, तथा विगयतडिकरालेणंकडिकडाहेणं ति विकृतं-बीभत्संतच्चतत्तटीषुपार्वेषु करालं-उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकटतटीकरालं तेन कटी एव कटाहं-कच्छपृष्ठं भाजनविशषो वा कटीकटाहं तेन लक्षित इति गम्यते, एवं सर्वत्रापि, 'पिट्ठमवस्सिएणं'ति पृष्ठं०पश्चाद्यागमवाश्रितेन-तत्र लग्नेन यकृत्प्लीहादीनामपि क्षीणत्वात्, उदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन 'जोइज्जमाणेहिं'ति निर्मासतया दृश्यमानैः 'पांसुलिक-डएहिं तिपार्शावस्थिकटकैः,कटकताचतेषांवलयाकारत्वात् 'अक्खसुत्तमालेतिवत्ति अक्षाः-फलविशेषास्तेषांसम्बन्धिनीसूत्रप्रतिबद्धामालाआवली या सातथासैव गण्यमानैर्निर्मांसतयाऽतिव्यक्तत्वात्, पृष्ठकरण्डकसन्धिभिरिति प्रतीतं, तथा गङ्गातरङ्गभूतेन-गङ्गाकल्लोलक्लेपन परिदृश्यमानास्थिकत्वात् उदर एव कटकस्य-वंशदलमयस्यदेशभागो-विभागइति वाक्यमतस्तेन, तथा शुष्कसर्पसमानाभ्यां बाहुभ्यां 'सिढिकलडालीविव' कटालिका-अश्वानां मुखसंयमनोपकरणविशेषो लोहमयस्तद्वल्लम्बमानाभ्यामग्रहस्ताभ्यां बाह्योरग्रभूताभ्यां शयाभ्यामित्यर्थः 'कंपणवाइओइवति' कम्पनवातिकः-कम्पनवायुरोगवान् ‘वेवमाणीए'तिवेपमानयाकम्पमानया शीर्षघट्या-शिरःकटिकया लक्षितः प्रम्लानवदनकमलः प्रतीतम् 'उब्भडघडामुहे'त्ति उद्भटं-विकरालं क्षीणप्रायदशनच्छदत्वाद् घटकस्येव मुखं यस्य स तथा 'उब्बुड्डनयणकोसे'त्ति 'उब्बुड्डत्ति अन्तः प्रवेशितौ नयनकौशो लोचनकोशकौ यस्य स तथा 'जीवं जीवेणं गच्छति' जीववीर्येण नतु शरीरवीर्येणैत्यर्थः शेषमन्तकृतदशाङ्गवदिति ।। मू. (११) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते सेणिए राया, तेणं कालेणं २ समणे भगवं महावीरे समोसढे परिसा निग्गया सेणिते नि० धम्मक० परिसा पडिगया, तते णं से सेणिए राया समणस्स० रे अंतिए धम्मं सोचा निसम्म समणं भगवं महावीरं वंदति नमंसति २ एवं वयासी-इमासिणं भंते ! इंदभूतिपामोक्खाणंचोद्दसण्हं समणसाहस्सीणं कतिरे अनगारे महादुक्करकारए चेवमहानिजरतराए चेव?, एवं खलु सेणिया! इमासिंइंदभूतिपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं धन्ने अनगारे महादुक्करकारए चेव महानिजरतराए चेव, से केणटेणं भंते ! एवं वुच्चति इमासिंजाव साहस्सीणं धन्ने अनगारे महादुक्करकारए चेव महानिज्जर०?, एवं खलु सेणिया! तेणं कालेणं तेणं समएणं काकंदी नाम नगरी होत्था उप्पिं पासायवडिंसए विहरति, ततेणं अहं अन्नया कदाति पुव्वाणुपुवीएचरमाणेगामाणुगामंदूतिजमाणे जेणेव काकंदी नगरी जेणेव सहसंबवणे उजाणे तेणेव उवागते अहापडिरूवं उग्गहंउ०२ संजमे० जाव विहरामि, परिसा निग्गता, तहेव जाव पव्वइते जाव बिलमिव जाव आहारेति, धन्नस्स णं अनगारस्स पादाणं सरीरवन्नओसव्वोजाव उवसोभेमाणे २ चिट्ठति, सेतेणट्टेणं सेणिया एवंवुच्चति-इमासिंचउदसण्हं साहस्सीणं धन्ने अनगारे महादुक्करकारए महामिज्जरतराए चेव, तते णं से सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयमढं सोचा निसम्म हट्टतुट्ठ० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ जेणेव धन्ने अनगारे तेणेव उवागच्छति २ धन्नं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy