SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३० उत्तरासंगकरणेणंचक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं, जेणामेव समणेभ० महावीरे तेणामेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेति २ वंदति नमंसइ २ समणस्स ३ नच्चासन्ने नातिदूरे सुस्सूसमाणे नम॑समाणे अंजलियउडे अभिमुहे विनएणं पजुवासति, तणं समणे ३ मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बुज्झंति मुच्छंति जह य संकिलिस्संति धम्मकहा भाणियव्वा जाव परिसा पडिगया । ५२ वृ. 'रायगिहे नगरे सिंघाडग' इत्यनेनालापकांशेनेदं द्रष्टव्यं - 'सिंघाडगतिगचउक्कचञ्चरचउम्मुहमहापहपहेसु' महया जणसद्देइ वा' इह यावत्करणादिदं दृश्यं 'जणसमूहेइ वा जणबोलेइ वा जणकलकलेइ वा जणुम्मीइ वा जणुक्कलियाइ वा जणसन्निवाएइ वा बहुजनो अन्नमन्नस्स एवमाइक्खइ एवं पन्नवेइ एवं भासइ एवं परूवेइ एवं खलु देवाणुप्पिया ! समणे ३ आइगरे तित्थगरे जाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ - तं महाफलं खलु भो देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवं० नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदननमंसणपडिपुच्छणपज्जुवासणयाए, एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामो णं देवा० ! समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगल देवयं चेइयं पज्जुवासामो एयं नो पेच्चभवे हियाए सुहाए खमाए निस्सेसाए अणुगामित्ताए भविस्सइ' त्तिकट्टुत्ति 'बहवे उग्गा' इह यावत्करणादिदं द्रष्टव्यं - उग्गपुत्ता भोगा भोगपुत्ता एवं राइना खत्तिया माहणा भडा जोहा मल्लई लेच्छई अन्ने य बहवे राइसरतलवरमाडंबियकोडुंबियइब्भसेट्ठिसेनावइसत्थवाहप्पभियओ अप्पेगइया वंदणवत्तियं अप्पे० पूयणवत्तियं एवं सक्कार० सम्माण० कोउहल्ल० असुयाई सुणिस्सामो सुयाइं निस्संकियाइं करिस्सामो अप्पे० मुंडे भवित्ता आगाराओ अनगारियं पव्वइस्सामो अप्पे पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो अप्पे० जिनभत्तिरागेणं अप्पे० जीयमेयंतिकटु ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसाकंठेमालकडा आविद्धमणिसुवन्ना कप्पियहारद्धहारतिसरयपालंबपलंबूमाणकडिसुत्तय० सुकयसोभाभरणा पवरवत्थपरिहिया चंदनोवलित्तगायसरीरा अप्पे० हयगया एवं गयरहसिवियासंदमाणिगया अप्पे० पायविहारचारिणो पुरिसवग्गुरापरिखित्ता महया उक्तिट्ठिसीहणायबोलकलकलरवेणं समुद्दरवभूयंपिव करेमाणा रायगिहस्स नगरस्स मज्झं-मज्झेणं' ति अस्यायमर्थः - शृङ्गाटिकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योमेवामाख्यातीति वाक्यार्थः, 'महया जणसद्देइ व 'त्ति महान् जनशब्दः - परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः अथवा सद्देइ वत्ति-इह संधिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा तत्समुदाय इत्यर्थः, जनबोलःअव्यक्तवर्णो घ्वनिःकलकलः - स एवोपलभ्यमानवचविभागः उर्म्मिः-संबाधः एवमुत्कलिकालघुतरः समुदाय एवं सन्निपातः - अपरापरस्थानेभ्यो जनानामेकत्र मीलनं तत्र, बहुजनोऽन्योऽ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy