SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ काधारिकाः-स्थगिकाधारिकाः द्रवकारिकाः-परिहासकारिकाः, शेषं रूढितोऽवसेयं, 'अन्नं चे'त्यादि, विपुलं-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्विधं कनकं च-सुवर्णं रत्नानि च-कर्केतनादीनिस्वस्वजातिप्रधानवस्तूनिवामणयश्चन्द्रकान्ताद्यामौक्तिकानिचशङ्खाश्चप्रतीता एव शिलाप्रवालानि च-विद्रुमाणि अथवा शिलाश्च-राजपट्टा गन्धपेषणशिलाश्च प्रवालानि च-विद्रुमाणि रक्तरलानि च-पद्मरागादीनि एतान्येव 'संत'त्ति सत् विद्यमानं यत्सारं-प्रधानं स्वापतेयं-द्रव्यं तद्दन्तवन्ताविति प्रक्रमः, किंभूतं ?-'अलाहित्ति अलं-पर्याप्तं परिपूर्णं भवति 'याव'त्तियावत्परिमाणंआसप्तमात् कुललक्षणेवंशेभवः कुलवंश्यस्तस्मात्सप्तमंपुरुषंयावदित्यर्थः प्रकामं अत्यर्थं दातुं-दीनादिभ्योदाने एवं भोक्तुंस्वयंभोगेपरिभाजयितुं-दायादादीनां परिभाजने तत्परिमाणंदत्तवन्तावितिप्रकृतं, 'उप्पिं तिउपरि 'फुट्टमाणेहिं मुयंगमत्थएहिं' स्फुटभिरिवातिरभासाऽऽस्फालनात् मृदङ्गमस्तकैः-मर्दलमुखपुटैः। मू. (२९) तेणं कालेणं२ समणे भगवंमहावीरेपुव्वाणुपुब्बिं चरमाणेगामाणुगामंदूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे गुणसिलए चेतिए जाव विहरति। मू. (३०) ततेणं से रायगिहे नगरे सिंधाडग० महया बहुजणसद्देति वाजाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमझेणं एगदिसि एगाभिमुहा निग्गच्छंति इमं च णं मेहे कुमारे उप्पिंपासातवरगतेफुट्टमाणेहिं मुयंगमत्थएहिंजावमाणुस्सए कामभोगे जमाणे रायमग्गं च ओलोएमाणे २ एवं चणं विहरति । तए णं से मेहे कुमारे ते बहवे उग्गे भोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासति पासित्ता कंचुइजपुरिसं सद्दावेति २ एवं वदासी-किन्नं भो देवाणुप्पिया ! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं रुद्दसिववेसमणनागजक्खभूयनईतलायरुक्खचेतियपव्वयउजाणगिरिजत्ताइ वा जओ णं बहवे उग्गा भोगा जाव एगिदिसिं एगाभिमुहा निग्गच्छंति, तते णं से कंचुइज्जपुरिसे समणस्स भग० महावीरस्स गहियागमणपवत्तीए मेहं कुमारं एवं वदासी-नो खलु देवाणुप्पिया! अज्ज रायगिहे नयरे इंदमहेति वाजाव गिरिजत्ताओ वा, जन्नं एए उग्गा जाव एगदिसिंएगाभिमुहा निग्गच्छन्ति एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइकरे तित्थकरे इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडि० जाव विहरति । ततणं से मेहे कंचुइज्जपुरिसस्सअंतिए एतमढे सोचा निसम्म हट्ठकतुढे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह, तहत्ति उवणेति तते णं से मेहे ण्हाते जाव सव्वालंकारविभूसिए चाउग्धंट आसरहं दूरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरविंदपरियालसंपरिवुडे रायगिहस्स नगरस्समझमझेणं निग्गच्छति२ जेणामेव गुणसिलए चेतिएतेणामेव उवागच्छति २ ता समस्स भगवओ महावीरस्स छत्तातिछत्तं पडागातिपडागं विजाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति पासित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहति २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणंदव्वाणंविउसरणयाए अचित्ताणंदव्वाणं अविउसरणयाएएगसाडिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy