________________
५०
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/२८ हरियाले हिंगुलए मनोसिला सासव समुग्गे॥ ॥९॥ सुज्जा चिलाइ वामणि वडभीओ बब्बरी उ वसियाओ।
जोइय पह्लवियाओ ईसिणिया घोरुइणिया या॥ ॥१०॥ लासिय लउसिया दमिणी सिंहलि तह आरबी पुलिंदी य ।
पक्वणि बहणि मुरंढी सबरीओ पारसीओ य।। ॥११॥ छत्तधरी चेडीओ चामरधरतालियंटधरीओ।
सकसोडियाधरीउ खीराती पंच धावीओ॥ ॥१२॥ अटुंगमद्दियाओ उम्मद्दिगविगमंडियाओ य।
वण्णयचुण्णय पीसिय कीलाकारी य दवगारी ।। ॥१३॥ उच्छाविया उ तह नाडइल कोडुबिणी महाणसिणी।
भंडारि अजधारि पुप्फधरी पाणीयधरी या॥ ॥१४॥ वलकारिय सेनाकारियाओ अब्भंतरी उ बाहिरिया।
पडिहारी मालारी पेसणकारीउ अठ्ठठ्ठ॥" अत्र चायं पाठक्रमः, स्वरूपं च-'अट्ठ मउडे मउडपवरे अट्ठ कुंडले कुंडलजोयप्पवरे,' एवमौचित्येनाध्येयं, हारार्द्धहारौ अष्टादशनवसरिकौ एकावली-विचित्रमणिका, मुक्तावलीमुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानि कलाचिककाभरणानियोगो-युगलं तुटिका-बाहुरक्षिका क्षौम-कासिकंवटकं-त्रिसरीमयं पट्ट-पट्टसूत्रमयंदुकूलं-दुकूलाभिधानवृक्षनिष्पन्नं वल्कं-वृक्षवल्कनिष्पन्नं, श्रीप्रभृतयः षट् देवताप्रतिमाः संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोऽवसेयः, अन्ये त्वाहुः-नंद-वृत्तं लोहासनं भद्रं-शरासनं, मूढक इति यत्प्रसिद्धं,
'तल'त्ति-अस्यैवं पाठः, “अट्ठ तले तलप्पवरे सव्वरयणामए नियगवरभवणकेऊ" ते चतालवृक्षाःसंभाव्यन्ते, ध्वजाः-केतवो 'वए'त्तिगोकुलानि दशसाहसिकेणगोव्रजेनेत्येवं श्यं 'नाडय'त्ति 'बत्तीसइबद्धेणंनाडगेण मितिदश्यं, द्वात्रिंशद्बद्धं-द्वात्रिंशत्पात्रबद्धमितिव्याख्यातारः, 'आसे'त्ति आसेआसप्पवरे सव्वरयणामएसिरिघरपडिरूवे-श्रीगृहंभाण्डागारं, एवंहस्तिनोऽपि, यानानि-शकटादीनि युग्यानि-गोल्लविषये प्रसिद्धानि जम्पानानिद्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि शिबिकाः-कूटाकारेणाच्छादिताः स्यन्दमानिकाः-पुरुषप्रमाणायामा जम्पानविशेषाः, गिल्लयः-हस्तिन उपरि कोल्लररूपा मानुषं गिलन्तीवेति गिल्लयः, लाटानां यानि अड्डपल्यानानितान्यन्यविषयेषु थिल्लीओअभिधीयन्ते, वियडजाणत्तिअनाच्छादितानि वाहनानि रहत्ति-संग्रामिकाः परियानिकाष्टाष्टाष्ट,
तत्र संग्रामरथानां कटीप्रमाणाफलकवेदिका भवन्ति, वाचनान्तरे रथानन्तरमश्वा हस्तिनश्चाभिधीयन्तेतत्रतेवाहनभूताः ज्ञेयाः, गामत्ति-दशकुलसाहसिकोग्रामःतिविहदीवत्तित्रिविधादीपाः अवलंबनदीपाःशृङ्गलाबद्धा इत्यर्थः, उत्कम्पनदीपाः-ऊध्वदण्डवन्तः पञ्जरदीपा अभ्रपटलादिपञ्जरयुक्ताः त्रयोऽप्येते त्रिविधाः सुवर्णरूप्यतदुभयमयत्वादिति, एवंस्थालादीनि सौवर्णादिभेदात् त्रिविधानि वाच्यानि, कइविका-कलाचिका अवएज इति-तापिकाहस्तकः 'अवपक्व'त्ति अवपाक्या तापिकेति संभाव्यते, भिसियाओ आसनविशेषाः करोटि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org