SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ अट्टहिं रायवरकण्णाहिं सदअदि एगदिवसेणं पाणिं गिण्हाविंसु। ततेणंतस्स मेहस्सअम्मापितरोइमएतारूवंपीतिदाणंदलयइअट्ठहिरन्नकोडीओअट्ठ सुवन्नकोडीओ गाहानुसारेण भावियव्वंजाव पेसणकारियाओ, अन्नंच विपुलंधनकणगरयण-. मणिमोत्तियसंखसिलवप्पवालरत्तरयणसंतसारसावतेजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, ततेणं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरन्नकोडिं दलयति एगमेगंसुवन्नकोडिं दलयति जाव एगमेगं पेसणकारिंदलयति, अन्नं च विपुलं धणकणग जाव परिभाएउंदलयति, ततेणं से मेहे कुमारे उप्पिंपासातवरगतेफुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिज्जमाणे उ०२ उवलालिजमाणे २ सद्दफरिसरसरूवगंधविउलेमाणुस्सए कामभोगे पञ्चणुभवमाणे विहरति । वृ. सध्शीनां शरीर प्रमाणतो मेघकुमारापेक्षया परस्परतो वा सहगवयससमानकालकृतावस्थाविशेषाणां सध्कत्वचां-सशच्छवीनां सदशैलावण्यरूपयौवनगुणैरूपपेतानां, तत्र लावण्यं-मनोज्ञता रूपम्-आकृतियॊवनं-युवता गुणाः-प्रियभाषित्वादयः, तथा प्रसाधनानि च-मण्डानानि अष्टासु चाङ्गेषु अविधववधूभिः-जीवत्पतिकनारीभिर्यदवपदनं-प्रोकनकंतच्च मङ्गलानिचदध्यक्षतादीनिगानविशेषोवासुजल्पितानिच-आशीर्वचनानीति द्वन्द्वस्तैःकरणभूतैरिति, इदंचास्मैप्रीतिदानंदत्तेस्म, तद्यथा-अष्टौ हिरण्यकोटीः हिरण्यंच-रूप्यं, एवं सुवर्णकोटीः, शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं यावत्प्रेक्षणकारिकाः, गाथाश्चेह नोपलभ्यन्ते, केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते॥१॥ “अहिरण्णसुवनय कोडीओ मउडकुंडला हारा। अट्टहार एकावली उ मुत्तावली अट्ठ॥ ॥२॥ कण्गावलिरयणावलिकडगजुगा तुडियजोयखोमजुगा। वडजुगपट्टजुगाण दुकूलजुगलाई अट्ट(वग्ग)?।। ॥३॥ सिरिहिरिधिइकित्तीउ बुद्धी लच्छी यहोति अट्ठट्ठ। नंदा भद्दा य तला झय वय नाडाइआसेव॥ ॥४॥ हत्थी जाणा जुग्गा उसीया तह संदमाणी गिल्हीओ। थिल्लीइ वियडजाणा रह गामा दास दासीओ। किंकरकंचुइ मयहर वरिसधरे तिविह दीवे थाले य। पाई थासग पल्लग कतिविय अवएड अपवपक्का ॥ पावीढ भिसिय करोडियाओ पल्लंकए य पडिसिज्जा। हंसाईहिं विसिट्ठा आसणभेयाउ अट्ठट्ठ । ॥७॥ हंसे १ कुंचे २ गरुडे ३ ओयण ४ पयण ५ य दीह ६ भद्दे ७य। पक्खे ८ मयरे ९ पउमे १० होइ दिसासोत्थिए ११ कारे॥ ॥८॥ तेल्ले कोट्ठसमुग्गा पत्ते चोए यतगर एला य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy