SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ वर्ग:-४, अध्ययनं - १...१० मू. (१६) जालि १ मयालि २ उवयाली ३ पुरिससेने य ४ वारिसेने य ५ । पजुन ६ संब७ अनिरुद्धे ८ सच्चनेमी य ९ दढनेमी १० ॥ ३३१ मू. (१७) जति णं भंते! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पन्नत्ता पढमस्स णं अज्झयणस्स के अड्डे पन्नत्ते ?, एवं खलु जंबू ! तेणं का० बारवती नगरी तीसे जहा पढमे कण्हे वासुदेवे आहेवच्चं जाव विहरति, तत्थ णं बारवतीए नगरीए वसुदेवे राया धारिणी वन्नतो जहा गोयमो नवरं जालिकुमारे पन्नासतो दातो बारसंगी सोलस वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुञ्जे सिद्धे । एवं मयाली उवयाली पुरिससेने य वारिसेने य । एवं पजुन्नेवित्ति, नवरं कण्हे पिया रुप्पिणी माता । एवं संबेवि, नवरं जंबवती माता । एवं अनिरुद्धेवि नवरं पजुन्ने पिया वेदब्भी माया । एवं सच्चनेमी, नवरं समुद्दविजये पिता सिवा माता, दढनेमीवि, सव्वे एगगमा, चउत्थवग्गस्स निक्खेवओ वर्ग:- ४ समाप्तः वर्ग:- ५ -: अध्ययनं - १ : मू. (१८) जति णं भंते! सम० जाव सं० चउत्थस्स वग्गस्स अयमट्टे पन्नत्ते पंचमस्स वग्गस्स अंतकडदसाणं समणेणं जाव सं० के अट्ठे पं० ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झ० पं०, तं मू. (१९) 'पउमावती १ य गोरी २ गंधारी ३ लक्खणा ४ सुसीमा ५ या । जंबवइ ६ सच्चभामा ७ रूप्पिणि ८ मूलसिरि ९ मूलदत्तावि १० ॥' मू. (२०) जति णं भंते! पंचमस्स वग्गस्स दस अज्झयणा पं०, पढमस्स णं भंते ! अज्झयणस्स के अट्ठे पं० ?, एवं जंबू ! तेणं कालेणं २ बारवती नगरी जहा पढमे जाव कण्हे वासुदेवे आहे० जाव विहरति, तस्स णं कण्हस्स वासु० पउमावती नाम देवी होत्था वन्नाओ, तेणं कालेणं २ अरहा अरिट्ठनेमी समोसढे जाव विहरति, कण्हे वासुदेवे निग्गते जाव पज्जुवासति, तणं सा पउमावती देवी इमीसे कहाए लद्धट्ठा हट्ठ० जहा देवती जाव पज्जुवासति, तए अरिहा अरिट्ठ० कण्हस्स वासुदेवस्स पउमावतीए य धम्मकहा परिसा पडिगता, तते णं कण्हे० अरहं अरिट्ठनेमिं वंदति नम॑सति २ एवं व० - इमीसे णं भंते ! बारवतीए नगरीए नवयोजण जाव देवलोगभूताए किंमूलाते विनासे भविस्सति ?, कण्हाति ! अरहं अरिट्ठ० कण्हं वासु० एवं व०-एवं खलु कण्हा ! इमीसे बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूला विनासे भविस्सति, कण्हस्स वासुदेवस्स अरहतो अरिट्ठ० अंतिए एवं सोच्चा निसम्म एयं अब्भत्थिए ४- धन्ना णं ते जालिमयालिपुरिससेनवारिसेनपजुन्नसंबअनिरुद्धदढनेमिसच्चनेमिप्पभियतो कुमारा जेणं चइत्ता हिरन्नं जाव परिभाएत्ता अरहतो अरिट्ठनेमिस्स अंतियं मुंडा जाव पव्वतिया, अहन्नं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिते ४ नो संचाएमि अरहतो अरिट्ठ जाव पव्वतित्तए, कण्हाइ ! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०- - से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy