SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३३० अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ च्छन्नित्यर्थः । 'कम्मरयविकिरणकरं' कर्मरजोवियजोकम् 'अपुव्वकरणं'तिअष्टमगुणस्थानकम् 'अनंते' इह यावत्करणादिदं दृश्यम्-‘अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुने'त्ति । 'सिद्धे' इह यावत्करणात् 'बुद्धे मुत्ते परिनिव्वुए'त्तिश्यं, 'गीतगंधव्वनिनाए'त्ति गीतं सामान्यं गन्धर्वं तु मृदङ्गादिनादसम्मिश्रमिति, 'भडचडगरपहकरवंदपरिक्खित्ते' भटानां ये चटकरप्रहकरा-विस्तारवत्समूहास्तेषांयद्ववृन्दंतेन परिक्षिप्तः । पहारेत्थ गमणाए'त्तिगमनाय संप्रधारितवानित्यर्थः ‘जुन्नं' इह याप्तकरणात् ‘जराजज्जरियदेहं आउरंझुसियं बुक्षुक्षितमित्यर्थः 'पिवासियंदुब्बलं' इति द्रष्टव्यमिति । अहइमहालयाउ'त्ति महातिमहतः इष्टकाराशेः सकाशात्, 'बहुकम्मनिज्जरत्थसाहिज्जे दत्ते'त्तिप्रतीतमिति । 'भेदेणं तिआयुःक्षयेण भयाध्यवसानोपक्रमेणेत्यर्थः 'तंनायमेयंअरहय'त्ति तदेवं ज्ञातं सामान्येन एतद्गजसुकुमालमरणमर्हता-जिनेन 'सुयमेयं तिस्मृतंपूर्वकाले ज्ञातं सत्कथनावसरे स्मृतं भविष्यति विज्ञातं-विशेषतः सोमिलेनैवमभिप्रायेण कृतमेतदित्येवमिति शिष्टं-कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति। ___ ‘सपक्खि सपडिदिसि ति सपक्षं-समानपार्श्वतया सप्रतिदिक-समानप्रतिदिक्तया अत्यर्थममिमुख इत्यर्थः, अभिमुखागमने हिपरस्परसमावेवदक्षिणवामपाश्र्वोभवतः, एवं विदिशावपीति २ “एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमढे पन्नत्तेत्तिबेमी ति निगमननम्, एवमन्यानि पञ्चाध्यनानि, एवमेतैयो दशभिस्तृतीयो वर्गो निगमनीयः । वर्गः-३ अध्ययनं- ८ समाप्तम् - वर्गः-३ अध्ययननि ९....१३:मू. (१४) नवमस्स उ उक्खेवओ, एवं खलू जंबू ! तेणं कालेणं २ बारवतीए नयरीए जहा पढमए जाव विहरति, तत्थ णं बारवतीए बलदेवे नामंराया होत्था वन्नओ, • तस्सणंबलदेवस्स रन्नो धारिणीनामं देवी होत्था वन्नओ, तते णंसा धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नामं कुमारे पन्नासं कन्नाओ पन्नासदाओ चोद्दसप्पुवाइं अहिजति वीसं वासाइं परियातो सेसं तं चेव सेत्तु सिद्धे निक्खेवओ एवं दुम्मुहेवि कूवदारएवि, तिन्निवि बलदेवधारिणीयसुया, दारुएवि एवं चेव, नवरं वसुदेवधारिणिसुते। एवंअणाधिट्टीविवसुदेवधारिणीसुते, एवं खलुजंबू! समणेणंजाव सं० अट्ठमस्सअंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स अयमढे पन्नत्ते ३ वर्ग:-३, अध्ययनानि ९...१३ समाप्तानि वर्गः-३ समाप्तः (वर्गः-४) -: अध्ययनानि-१...१०:मू. (१५) जतिणं भंते! समणेणंजाव संपत्तेणं तच्चस्स वग्गस्स अयमढे पं० चउत्थस्स के अटेपनत्ते?, एवंखलुजंबू! सम० जाव सं०-चउत्थस्स वग्गस्स दस अज्झयणा पन्नत्ता, तं० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy