________________
वर्ग:-३, अध्ययनं ८
गजतालुकसमानं कोमलरक्तत्वाभ्यां २ 'रिउव्वेदे' इत्यादि ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानां साङ्गोपाङ्गानां सारको धारकः पारग इत्यादिवर्णको यावत्करणाद् दृश्यः, 'बहूहिं' इत्यत्र बह्वीभिः कुब्जिकाभिः यावत्करणाद्वामनिकाभिः चेटिकामिः परिक्षिप्ता इत्यादिवर्णको ६श्यः ।
'जहा मेहो महेलियावज्जं 'ति यथा प्रथमे ज्ञाते मेघकुमारो मातापितरौ सम्बोधयति एवमयमपि केवलं तत्र मात्रा तं प्रतीदमुक्तंएतास्तव भार्याः सध्गवयसः सदशराजकुलेभ्य आनीता भुङ्क्ष्वतावदेताभिः सार्द्ध विषयसुखमित्यादि तदिह न वक्तव्यं, अपरिणीतत्वात्तस्य, कियत्तद्वक्तव्यम्? इत्याह-'जाव वड्ढियकुले' त्ति त्वं जातोऽस्माकमिष्टपुत्रो नेच्छामस्त्वया वियोगं सोढुं ततो भुङ्ख भोगान् यावद्वयं जीवाम इत्यत आरभ्य यावदस्मासु दिवं गतेषु परिणतवयाः वर्द्धिते कुलवंशतन्तुकार्ये निरपेक्षः सन् प्रव्रजिष्यसीति । 'खेलासवा' इह यावत्करणात् 'सुक्कासवा सोणियासवा' यावदवश्यं विप्रहातव्याः, 'आघवित्तए 'त्ति आख्यातुं भणितुमित्यर्थः ।
'निक्खमणं जहा महाबलस्स' यथा भगवत्यां महाबलस्य निष्क्रमणं राज्याभिषेख शिबिकारोहणादिपूर्वकमुक्तमेवमस्यापि वाच्यं, किमन्तम् ? इत्याह- 'जाव तमाणाए तहा २ जाव संजमइ' त्ति तस्य प्रव्रजितस्य किल भगवानुपदिशति स्म - 'एवं देवाणुप्पिया ! गंतव्वं चिट्ठियव्वं निसीयव्वं तुयट्टियव्वं भुंजियव्वं भासियव्वं एवं उट्ठाए २ पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं अस्सि च णं अट्ठे नो पमाएयव्वं, तए णं गयसुकुमारे अनगारे अरहओ अरिट्ठनेमिस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्मं पडिच्छति तमाणास्स तए गच्छइ तए चिट्ठति तए निसीयति तह तुयट्टति तह भुंजति तह उट्ठाए २ पाणेहिं ४ संजमेणं संजमइ'
'जं चेव दिवसं पव्वइते' इत्यादि, यदिह तद्दिनप्रव्रजितस्यापि गजसुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयते तत्सर्वज्ञेनारिष्टनेमिनोपदिष्टत्वादविरुद्धमितरथा प्रतिमाप्रतिपत्तावयं न्यायो यथा
119 11
॥२॥
“पडिवज्जइ एयाओ संघयणधिईजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ ॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असं पुन्ना । नवमस्स तइयवत्थं होइ जहन्नो सुयाभिगमो ॥”
३२९
‘ईसिपब्भारगएणं’ति ईषदवनतवदनेन 'जाव' त्ति करणात् एतद्रष्टव्यं 'वग्घारियपाणी' प्रलम्बभुज इत्यर्थः 'अनिमिसनयणे सुक्कपोग्गलनिरुद्धदिट्ठी' । 'सामिधेयस्स' त्ति समित्समूहस्य ‘समिहाउ’त्ति इन्धनभूताःकाष्ठिकाः 'दब्भे’त्ति समूलान् दर्भान् 'कुसे 'त्ति दर्भाग्राणीति ‘पत्तामोडयं च' त्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थानीत्यर्थः,
'अदिट्ठदोसपइयं’ति दृष्टो दोपश्चौर्यादिर्यस्याः सा तथा सा चासौ पतिता च - जात्यादेर्बहिकृतेति ष्टदोषपतिता न तथेत्यदृष्टदोषपतिता, अथवा न दृष्टदोपपतितेत्यध्ष्टदोषपतिता, 'कालवत्तिणि'न्ति काले-भोगकाले यौवने वर्त्तते इति कालवर्त्तिनी 'विप्पजहित्ता' विप्रहाय । 'फुल्लियकिंसुयसमाणे 'त्ति विकसितपलाशकुसुमसमानाना रक्तानित्यर्थः ' खादिराङ्गारान्' खदिरदारुविकारभूताङ्गरान् 'कभल्लेणं' कप्परेण । उज्जला अत्यर्थं यावत्करणाद्वहव एकार्थाः विपुला तीव्रा चण्डा प्रगाढा कड़वी कर्कशा इत्येवंलक्षणा द्रष्टव्याः । 'अप्पुदुस्सामाणे'त्ति अप्रद्विषन् - द्वेषमाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org