SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३२ अन्तकृद्दशाङ्ग सूत्रम् ५/१/२० नूनं कण्हा! तव अयमब्मथिए ४-धन्नाणं तेजाव पव्वतित्तते, से नूनं कण्हा! अट्टे समढे हता अस्थि, तंनो खलु कण्हा! तंएवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवा चइत्ता हिरन्नंजाव पव्वइस्संति, से केणटेणं भंते ! एवं वुच्चइ-न एवं भूयं वा जाव पव्वतिस्संति ?, कण्हाति ! अरहा अरिट्ठनेमी कण्हं वासुदेवंएवं व०-एवं खलु कण्हा! सव्वेविययणंवासुदेवापुव्वभवेनिदाणकडा, से एतेणटेणं कण्हा! एवं वुच्चति-न एयं भूयं० पव्वइस्सति, ततेणं से कण्हे वासु० अरहं अरिट्ट० एवं व०-अहंणं भंते! इतो कालमासे कालं किच्चा कहिं गमिस्सामि? कहिं उववजिस्सामि?, तते णं अरिहा अरिट्ट० कण्हं वासु० एवं व०-एवं खलु कण्हा! बारवतीए नयरीए सुरदीवायणकोवनिवाए अम्मापिइनियगविप्पहूणेरामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिडिल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकानने नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खणं कोदंडविप्पमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववजिहिसि, ततेणंकण्हे वसुदेवएअरहतोअरिट्ठ० अंतिएएयमढे सोच्चा निसम्म ओहयजावझियाति, कण्हाति ! अरहा अरिठ्ठ० कण्हं वासुदेवं एवं वदासि-मा णं तुम देवाणुप्पिया! ओहय जाव झियाहि, एवं खलु तुमंदेवाणु० तच्चातो पुढवीओ उज्जलियाओ अनंतरंउव्वट्टित्ता इहेव जंबुद्दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमंबहूई वासाइं केवलपरियागं पाउणेत्ता सिज्झिहिसि ५, ततेणं से कण्हे वासुदेवेअरहतोअरिट्ट० अंतिए एयमद्वंसोचा निसम्महतुट्ठ० अप्फोडेति २ वग्गति २ तिवतिं छिंदति २ सीहनायं करेति २ अरहं अरिट्टनेमि वंदति णमंसति २ तमेव अभिसेकंहत्थिं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चोरुहति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरत्थाभिमुहे निसीयति २ कोडुबियपुरिसे सद्दावेति २ एवं व० गच्छहणंतुब्भे देवाणु०! बारवतीए नयरीएसिंघाडगजाव उवघोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया ! बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाते विनासे भविस्सति, तं जो णं देवा० ! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे तलवरे माडंबियकोडुंबिय इब्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्ठनेमिस्स अंतिए मुंडे जावपव्वइत्तएतंणंकण्हे वासुदेवे विसजेति, पच्छातुरस्सविय से अहापवित्तं वित्तिं अणुजाणति महता इड्डीसक्कारसमुदएणं य से निक्खमणं करेति, दोच्चंपि तचंपि घोसणयं घोसेह २ मम एवं पञ्चप्पिणह, तए णं ते कोडुंबिय जाव पञ्चप्पिणंति, तते णं सा पउमावती देवी अरहतो० अंतिए धम्मं सोचा निसम्म हट्ट तुट्ठ जाव हियया अरहं अरिट्टनमीं वंदति नमंसति २ एवं वयासी-सदहामिणं भंते ! निग्गंथं पावयणं० से जहेतं तुब्भे वदह जनवरं देवाणु० ! कण्हं वासुदेवं आपुच्छामि, तते णं अहं देवा० अंतिए मुंडा जाव पव्वयामि, अहासुहं०, तं० सा पउमावती देवी धम्मियं जाणप्पवरं दुरूहति २ जेणेव बारवती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy