SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ वर्गः-५, अध्ययनं-१ ३३३ नगरी जेणेव सते गिहे तेणेव उवागच्छति २ धम्मियातो जाणातो पचोरुभति २ जेणेव कण्हे वासुदेवे ते० उ० करयल० कट्ठ एवं व० इच्छामि णं देवाणु० ! तुब्भेहिं अब्भणुण्णाता समाणी अरहतो अरिहनेमिस्स अंतिए मुंडा जाव पव्व०, अहासुहं, तए णं से कण्हे वासुदेवे कोडुबिते सद्दावेति २ एवं व०-खिप्पामेव पउमावतीते महत्थंनिक्खणाभिसेयंउवट्ठवेह २ एयमाणत्तियंपञ्चप्पिणह, तं०तेजाव पञ्चप्पिणंति, तए णं से कण्हे वासुदेवे पउमावती देवीं पट्टयं डुहेति अट्ठसतेणं सोवनकलस जाव महानि खमणाभिसेएणं अभिसिंचति २ सव्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणिं सिबियं रदावेति बारवतीनगरीमझमझेणं निग्गच्छतिर जेणेव रेवततेपव्वएजेणेव सहसंबवणे उज्जाणे तेणेव उवा० २ सीयं ठवेति पउमावती देवी सीतातो पचोरुभति २ जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिद्वनेमी तिक्खुत्तो आ०प०२ वं० न० २ एवं व०- . एस णं भंते ! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामाजाव किमंग पुण पासणयाए?, तन्नं अहंदेवाणु० सिस्सिणिभिक्खंदलयामिपडिच्छंतु णंदेवाणु०! सिस्सिणिभिक्खं, अहासुहं०, तं० सापउमावती उत्तरपउच्छिमंदिसीभागंअवक्कमति २ सयमेव आभरणालंकारं ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव अरहा अरि० तेणेव उवा०२ अरहं अरिट्टनेमि वंदति नमंसति २ एवं व० आलित्तेजाव धम्ममाइक्खितं, ततेणं अरहाअरिट्ठ० पउमावती देवी सयमेव पव्वावेति २ सय० मुंडा० सय० जखिणीते अजाते सिस्सिणिंदलयति, त० साजक्खिणी अज्जा पउमावई देवीं संयं पव्वा० जाव संजमियव्वं, ततेणंसा पउमावती जाव संजमइ, त० सा पउमावती अज्जा जाता ईरियासमिया जाव गुत्तबंभयारिणी, त० सा पउमावती अज्जा जक्खिणीते अजाते अंतिए सामाइयमाइयाईएक्कारस अंगाइंअहिज्जति, बहूहिं चउत्थछट्ट० विविहतव० भा० विहरति, त० सा पउमावती अजा बहुपडिपुत्राईवीसं वासाइ सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति २ सर्द्धि भत्ताई अणसणाए छेदेति २ जस्सहाते कीरइ नग्गभावे जाव तमढे आराहेति चरिमुस्सासेहिं सिद्धा ५।। वृ. चतुर्थे वर्गे दशाध्ययनानि, पञ्चमेऽपि तथैव, तत्र प्रथमे 'सुरग्गिदीवायणमलाए'त्ति सुराच-मधुकुमाराणामुन्मत्ताताकारणंअग्निश्च-अग्निकुमारदेवसन्धुक्षितोद्वीपायनश्च-सुरापानमत्तयुष्मत्कुमारखलीकृतः कृतनिदानोबालतपस्वी सम्प्राप्ताग्निकुमारदेववत्वः एते मूलं-कारणं यस्य विनाशस्यसतथा, अथवासुरश्चासावग्निकुमारश्चाग्निदाताद्वीपायनश्चेति सुराग्निद्वैपायनः शेषं तथैव । 'परिभाइत्ता'इह 'दाणंच दाइयाणं ति संस्मरणीयं ।। _ 'कोसंबवणकाणणे पाठान्तरेण 'कासंबकाणणे' 'पुढवि'त्ति 'पुढवीसिलापट्टए'त्ति हश्य, 'पीयवस्थ'ति पियवस्थपच्छादियसरीरे'त्ति दृश्यं । 'तिवइन्ति त्रयाणं पदानां समाहारस्त्रिपदीमल्लस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्तां छिनत्ति-करोति । राजा-प्रसिद्धो राजा युवराजः-राज्याहः ईश्वरः प्रभुरमात्यादिः तलवरो-राजवल्लभो राजसमानः माडम्बिकः-मडम्बाभिधानसन्निवेशविशेषस्वामी कौटुम्बिकः-द्वित्रादिकुटुम्बनेता इभ्यादयः प्रतीताः । पच्छाउरस्सवित्ति पच्छत्तिप्रव्रजतायद्विमुक्तं कुटुम्बकंतनिर्वाहार्थमातुरः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy