SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २६२ उपासकदशाङ्गसूत्रम् १/५ मू. (५) एवं खलुजंबू! तेणंकालेणं तेणं समएणं वाणियगामे नामंनयरे होत्या, वण्णओ, तस्सणंवाणियगामस्स नयरस्स बहियाउत्तरपुरच्छिमे दिसीभाए दूइपलासए नामंचेइए, तत्थणं वाणियगामे नयरे जियसत्तू राया होत्था वण्णओ, तत्थ णं वाणियगामे आनंदे नाम गाहावई परिवसइ, अड्डेजाव अपरिभूए । तस्सणं आनंदस्स गाहावइस्स चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्ण कोडीओ वुडिपउत्ताओचत्तारि हिरण्णकोडिओपवित्थरपउत्ताओचत्तारिवया दसगोसाहस्सिएणं वएणं होत्था। सेणं आनंदे गाहावई बहूणं राईसर जाव सत्थवाहाणं बहूसु कज्जेसु य कारणेसुय मन्तेसुयकुडुम्बेसुय गुज्झेसुय रहस्सेसुय निच्छएसुयववहारेसुयआपुच्छणिज्जे पडिपुच्छणिज्जे सयस्सवि यणं कुडुम्बस्स मेढी पमाणं आहारे आलम्बणं चक्खू, मेढीभूएजाव सव्वकजवट्टावए यावि होत्था । तस्सणंआनंदस्स गाहावइस्ससिवानंदा नामंभारिया होत्था, अहीण जावसुरुवाआनंदस्स गाहावइस्स इट्ठा आनंदेणं गाहावइणा सद्धिं अमुरत्ता अविरत्ता इट्ठा सद्द जाव पञ्चविहे माणुस्सए कामभोए पच्चणुभवमाणी विहरइ॥तस्सणंवाणियगामस्स बहिया उत्तरपुच्छिमे दिसीभाएएत्थ णं कोल्लाए नामं सन्निवेसे होत्था, रिद्धस्थिमिय जाव पासादीए ४॥ तत्थणंकोल्लाए सन्निवेसे आनंदस्स गाहावइस्स बहुए मित्तनाइयगसयणसम्बन्धिपरिजणे परिवसइ, अड्डेजाव अपरिभूए। तेणं कालेणं तेणंसमएणं समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया, कोणिए राया जहा तहा जियसत्तू निग्गच्छइ २ ताजाव पञ्जुवासइ ।। तएणं से आनंदे गाहावई इमीसे कहाए लद्धढे समाणे एवं खलु समणे जाव विहरइ, तं महाफलं जावगच्छामिणंजाव पज्जुवासामि, एवं सम्पेहेइ २ ताण्हाए सुद्धप्पावेसाइंजाव अप्पमहग्घाभरणालतियसरीरे सयाओ गिहाओ पडिनिक्खमइ २ ता सकोरण्टमल्लदामेणं छत्तेणं धरिजमाणेणंमणुस्सवगुरापरिक्खित्तेपायविहारचारेणंवाणियगामनयरंमज्झमज्झेणं निग्गच्छइ २ त्ता जेणामव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता तिखुत्तो आयाहिणं पयाहिणं करेइ २ ता वन्दइ नमसइजाव पज्जुवासइ॥ वृ. 'प्रविस्तरो' धनधान्यद्विपदचतुष्पदादिविभूतिविस्तरः, 'व्रजा' गोकुलानि, दशगोसाहम्रिकेण-गोसहस्रदशकपरिमाणेनेत्यर्थः। मू. (६) तए णं समणे भगवं महावीरे आनंदस्स गाहावइस्स तीसे य महइमहालियाए जाव धम्मकहा, परिसा पडिगया, राया य गए। मू. (७) तएणं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निस्स हट्टतुट्ठ जावएवं वयासी-सद्दहामिणंभंते ! निग्गन्थं पावयणं पत्तियामिणं भंते! निग्गन्थं पावयणंरोएमिणंभंते! निग्गंथं पावयणंएवमेयंभंते तहमेयंभंते! अवितहमेयंभंते!इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते !से जहेयं तुब्भे वयत्तिकटु, __ जहा णं देवाणुप्पियाणं अंतिए बहवे राईसरतलवरमाडम्बियकोडुम्मबिय- सेट्ठिसैणावइसत्थवाहप्पिइओ मुण्डे भवित्ता अगाराओ अनगारियं पव्वइया नो खलु अहं तहा संचाएमि मुण्डे जावपव्वइत्तए, अहंणं देवाणुप्पियाणं अन्तिएपञ्चाणुव्वइयंसत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंन करेह ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy