________________
अध्ययनं-१,
119 11
नमो नमो निम्मल दंसणस्स
पंचम गणधर श्री सुधर्मास्वामिने नमः
७ उपासकदशाङ्गसूत्रम्
सटीकं
(सप्तमं अङ्गसूत्रम्)
(मूलसूत्रम्+अभयदेवसूरिविरचिता वृत्तिः)
श्रीवर्द्धमानमानम्य, व्याख्या काचिद्विधीयते । उपासकदशादीनां प्रायो ग्रन्थान्तरेक्षिता ॥
२६१
वृ. तत्रोपासकदशाः सप्तममङ्ग, इह चायमभिधानार्थः- उपासकानां श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशा: - दशाध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद् ग्रन्थनाम् । आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थ्येनैव प्रतिपादितान्यवगन्तव्यानि, तथाहि—उपासकानुष्ठानमिहाभिधेयं तदवगमश्च श्रोतॄणामनन्तरप्रयोजनं, शास्त्रकृतां तु तव्प्रतिबोधनमेव तत्, परम्परप्रयोजनमं तूभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शस्त्रेष्वभिधीयतेउपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्रोपायोपेयभावलक्षणः शस्त्रनामान्वर्थसामथ्येनैवासामभिहितः, तथाहि–इदं शस्त्रमुपाय एतत्साध्योपासकानुष्ठानावगम- श्चोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः, गुरुपर्वक्रमलक्षणं तु सम्बन्धं साक्षाद्दर्शयितुमाह
मू. (१) तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था, वण्णओ, पुणभद्दे चेइए । मू. (२) तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए जाव जम्बु पज्जुवासमाणे एवं वयासी-जइणं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्टस्स अङ्गस्स नायाधम्मकहाणं अयमट्टे पन्नत्ते सत्तमस्सणं भंते! अङ्गस्स उवासगदसाणं समणेणं जाव संपत्तेणं के अट्ठे प० ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं सत्तमस्स अङ्गस्स दस अज्झयणा प० तं०
वृ. 'तेणं कालेणं तेणं समएणमित्यादि, सर्वं चेदं ज्ञातधर्मकथाप्रथमाध्ययनविवरणानुसारेणानुगमनीयां ।
मू. (३) आनंदे 9 कामदेवे य २, गाहावइ चुलणीपिया ३ । सुरादेवे ४ चुल्लसय ५, गाहावइ कुंडकोलिए ६ सद्दालपुत्ते ७ महासयए ८, नंदिनीपिया ९ सालिहीपिंया १०।
वृ. नवरं 'आनन्दे' इत्यादि रूपकं तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिबद्धमध्ययनमानन्द एवाभिधीयते, एवं सर्वत्र, 'गाहावइ' त्ति गृहपतिः ऋद्धिमद्विशेषः 'कुण्डकोलिए' त्ति रूपकान्तः ।
मू. (४) जइ णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स अङ्गस्स उवासगदसगाणं दस अज्झयणा पन्नत्ता पढमस्स णं भन्ते ! समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org