SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१, २६३ मू. (८) तएणं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायमा १ । तयानंतरं चणं थूलगंमुसावायं पञ्चक्खाइ जावज्जीवाए दुविहं तिविहेणं न करेमिन कारवेमि मणसा वयसा कायसा २ । तयानंतरं चणं थूलगं अदिन्नादाणं पच्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमिन कारवेमि मणसा वयमा कायसा ३ । तयानंतरं च णं सदारसंतोसिए परिमाणं करेइ, नन्नत्थ एकाए सिवानंदाए भारियाए, अवसेसं सव्वं मेहुणविहिं पञ्चक्खामि म० ३,४। तयानंतरं च णं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ, नन्नत्थ चउहिं हिरण्णकोडीहिं निहाणपउत्ताहिं चउहिं बुड्डिपउत्ताहिं चउहिं पवित्थरपउत्ताहिं, अवसेसं सव्वं हिरण्णसुवण्णविहिं पञ्चक्खामि ३, तयानंतरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चउहिं वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पच्चक्खामि ३, तयानंतरंच णं खेत्तवत्थुविहिपरिमाणं करेइ, नन्नत्थ पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेत्तवत्थुविहिंपच्चक्खामि ३, तयानंतरचणंसगडविहिपरिमाणं करेइ, नन्नत्थपञ्चहिंसगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं संवाहणिएहिं, अवसेसंसव्वंसगडविहिं पच्चखामि ३, तयानंतरं चणं वाहणविहिपरिमाणंकरेइ, नन्नत्थ चउहि वाहणेहिंदिसायत्तिएहिं चउहिं वाहणेहिं संवाहणिएहिं, अवसेसं सव्वं वाहणविहिं पञ्चक्खामि ३, ५।। तयानंतरंचणंउवभोगपरिभोगविहिंपच्चक्खाएमाणे उल्लणियाविहिपरिमाणंकरेइ, नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि ३, तयानंतरं च णं दन्तवणविहिपरिमाणं करेइ, नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दन्तवणविहिं पञ्चक्खामि ३। तयानंतरं च फलविहिपरिमाणं करेइ, नन्नत्थ खीरामलएणं, अवसेसं फलविधि पञ्चक्खामि ३, तयानंतरं चणं अब्भङ्गणविहिपरिमाणं करेइ, नन्नत्थ सयपागसहस्सपागेहिं तेल्लहिं, अवसेसं अब्भंगणविहिं पच्चक्खामि ३, तयानंतरचणं उव्वट्टणाविहिपरिमाणं करेइ, नन्नत्थ एगेणंसुरहिणा गन्धट्टएणं, अवसेसं उव्वट्टणाविहिं पच्चक्खामि ३, तयानंतरं चणं मजणविहिपरिमाणं करेइ, नन्नत्थ अट्टहिं उट्टिएहिं . उदगस्स घडएहिं, अवसेसं मजणविहिं पञ्चक्खामि ३, तयानंतरंच णं वत्थविहिपरिमाणं करेइ, नन्नत्य एगेणंखोमजुयलेणं, अवसेसंवत्थविहिंपच्चक्खामि ३, तयानंतरंचणंविलेवणविहिपरिमाणं करेइ, नन्नत्थ अगरुकुडमचन्दणमाहिएहिं, अवसेसं विलेवणविहिं पञ्चक्खामि ३, तयानंतरं च णं पुप्फविहिपरिमाणं करेइ, नन्नत्थ एगेणंसुद्धपउमेणं मालइकुसुमदामेणं वा, अवसेसं पुप्फविहिं आभरणविहिंपच्चस्खामि ३, तयानंतरचणंधूवणविहिपरिमाणं करेइ, नन्नत्थ अगरुतुरुक्कधूवमादिएहिं, अवसेसं धूवणविहिं पच्चक्खामि ३, तयानंतरं च णं भोयणविहिपरिमाणं करेमाणे पेज्जविहिपरिमाणं करेइ, नन्नत्थ एगाए कट्टपेजाए, अवसेसं पेज्जविहिं पच्चक्खामि ३, तयानंतरं चणंभक्खविहिपरिमाणं करेइ, नन्नत्थ एगेहिं धयपुण्णेहिं खम्डखज्जएहिं वा, अवसेसंभक्खविहिं पच्चक्खामि ३, तयानंतरचणंओदनविहिपरिमाणंकरेइ, नन्नत्थ कलमसालिओदनेणं, अवसेसंओदनविहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy