________________
द्वारं-१, अध्ययन-३,
४०७
ते च ते विप्रलोप- काश्चेति समासः बहुविधेन 'तेणिक्क'त्ति स्तेयेन हरणबुद्धिर्येषां ते बहुविहतेणिक्कहरणबद्धी पाठान्तरेण 'बहुविहतहवहरणबुद्धि'त्ति बहुविधातथा-तेन प्रकारेणापहरणे बुद्धिर्येषां ते तथा, एते उक्तरूपा अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमः, कथंभूतास्ते इत्याह-परस्य द्रव्याचे अविरता-अनिवृत्ता इति ।
ये अदत्तादानं कुर्वन्ति ते उक्ताः, अधुना त एव यथा तत्कुर्वन्ति तदुच्यते-विपुलं बलंसामर्थ्यं परिग्रहश्च-परिवारोयेषां तेतता ते च बहवो राजानः परधने गृद्धाः, इदमधिकं वाचनान्तरे पदत्रयं, तथा स्वके-द्रव्येऽसन्तुष्टाः परविषयान्-परदेशानभिनन्ति लुब्धा धनस्य कार्ये धनस्य कृते इत्यर्थः, चतुर्भिरङ्गैर्विभक्तं समाप्तं वा यद्वलं-सैन्यं तेन समग्रा-युक्ता येते तथा निश्चितैःनिश्चयवद्भिर्वरयौधेः सह यधुद्धं-सङ्ग्रामस्तत्र श्रद्धा साता येषां ते तथा तेच तेअहमहमित्येवं दर्पिताश्च-दर्पवन्तइतिसमासस्तैरेवंविधैः भृत्यैः-पदातिभिः क्वचित्सैन्यैरिति पठ्यते संपरिवृताः-- समेताः तथा पद्मशकटसूचीचक्रसागरगरुडव्यूहाचितैः, इह व्यूहशब्दः प्रत्येकं सम्बध्यते, तत्र पद्माकारो व्यूहः पद्मव्यूहः-परेषामनभिभवनीयः सैन्यविन्यासविशेषः एव मन्येऽपि पञ्च, ___-एतैराचितानि-रचितानि यानि तानि तथा तैः, कैः ?-अनीकैः-सैन्यैः अथवा पद्मादिव्यूहाआदिर्येषांगोमूत्रिकाव्यूहादीनां येतेतथा तैरुपलक्षितैः, कैः?-अनीकैः, 'उत्थरंत'त्ति आस्तृण्वन्तः आच्छादयन्तः परानीकानीति गम्यं, अभिभूय-जित्वा तान्येव हरन्ति परधनानीति व्यक्तंअपरे-सैन्यायोद्ध केभ्योनृपेभ्योऽन्ये स्वयंयोद्धारोराजानः रणशीर्ष-सङ्गामशिरसि प्रकृष्टरणे लब्धो लक्ष्यो यैस्ते तथा 'संगाम'ति द्वितीया सप्तम्यर्थेतिकृत्वा सङ्गामे-रणेऽतिपतन्ति-स्वयमेव प्रविशन्तिन सैन्यमेव योधयन्ति, किंभूताः?-सन्नद्धाः-सनहन्यादिनाकृतसन्नाहाः बद्धः परिकरःकवचो यैस्ते तथा उत्पीडितो-गाढं बद्धः चिह्नह्वट्टो-नेत्रादिचीवरात्मको मस्तके यैस्ते तथा तथा गृहीतान्यायुधानि-शस्त्राणि प्रहरणाय यैस्ते तथा, ___अथवा आयुधप्रहरणानां क्षेप्याक्षेप्यताकृतो विशेषः, ततः सन्नद्धादीनां कर्मधारयः पूर्वोक्तमेव विशेषणं प्रपञ्चयन्नाह-माढी-तनुत्राणविशेषस्तेन वरवर्मणा च-प्रधानतनुत्राणविशेषेणैवगुण्डिता-परिकरिता येतेमाढीवरवर्मगुण्डिताः पाठान्तरे ‘माढिगुडवम्मगुण्डिता' तत्र गुडा-तनुत्राणविशेष एव शेषं तथैव आविद्धा-परिहिता जालिका-लोहकञ्चुको यैस्ते तथा कवचेन-तनुत्राणविशेषेणैव कण्टकिताः-कृतकवचा येते तथा उरसा-वक्षसा सह शिरोमुखाऊर्द्धमुखाः बद्धा-यन्त्रिताः कण्ढे-गलेतोणाः-तोणीराः शरधयोयैस्तेउरःशिरोमुखबद्धकण्ठतोणाः तथा माइयत्ति-हस्तचपासिका (शितानि)वरफलकानि-प्रधानफरका यैस्ते तथा तेषां सत्को रचितोरणोचितरचनाविशेषेण परप्रयुक्तप्रहणप्रहारप्रतिघाताय कृतः
'पहकर'त्ति समुदायो यैस्ते तथा ततः पूर्वपदेन सह कर्मधारयोऽतस्तैः सरभसैः-सहर्षेः खरचापकरैः-निष्ठुरकोदण्डहस्तैर्धानुष्कैरित्यर्थः ये कराञ्छिताः-कराकृष्टाः सुनिशिताःअतिनिशिताः शरा-बाणास्तेषां यो वर्षचटकरको-वृष्टिविस्तारो मुयंतत्ति-मुच्यमानः स एव घनस्य-मेघस्य चण्डवेगानां धाराणां निपातः तस्य मार्गो यः स तथा तत्र, ‘मंते'त्ति पाठान्तरं, तत्र च मत्प्रत्ययान्तत्वात्, निपातवति सङ्ग्रामेऽतिपतन्तीति प्रक्रमः, तथाऽनेकानि धनूंषि च मण्डलाग्राणि च – खगविशेषाः तथा सन्धिताः-क्षेपणायोद्गीर्णा उच्छलिता-ऊर्द्धं गताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org