SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ शक्तयश्च-त्रिशूलरूपाः कणकाश्चबाणाः तथा वामकरगृहीतानि खेटकानि च फलकानि निर्मला निकृष्टाः खङ्गाश्च- उज्ज्वलविकोशीकृतकरवालाः तथा पहरन्ततित - प्रहारप्रवृत्तानि कुन्तानि च - शस्त्रविशेषाः तोमराश्च- बाणविशेषाश्चकाणि च - अराणि गदाश्च दण्डविशेषाः - परशवश्च - कुठाराः मुशलानि च-प्रतीतानि लाङ्गलानि च-हलानि शूलानि च लगुडाश्च प्रतीताः भिण्डमालानि च शस्त्रविशेषा. शब्बलाश्च - भल्लः पट्टिसाश्च अस्तविशेषाः चर्मेष्टाश्च चर्म्मनद्धपाषाणाः द्रुघणाश्च - मुद्गरविशेषाः मौष्टिकाश्च- मुष्टिप्रमाणपाषाणाः मुद्गराश्च प्रतीताः वरपरिघाश्चप्रबलार्गलाः यन्त्रप्रस्तराश्च - गोफणादिपाषाणाः द्रुहणाश्च - टक्कराः तोणाश्च - शरघयः कुवेण्यश्च - रूढिगम्याः पीठानि च - आसनानीति द्वन्द्वः एभिः प्रतीताप्रतीतैः प्रहरणविशेषैः कलितोयुक्तो यः स तथा ईलीभिः - करवालविशेषैः प्रहरणैश्च - तदन्यैः 'मिलिमिलमिलंत 'त्ति चिकिचिकायमानैः 'खिष्पंत' त्ति क्षिप्यमाणैर्विद्युतः - क्षणप्रभायाः उज्ज्वलाया - निर्मलायाः ४०८ विरचिता - विहिता समा-सध्शी प्रभा दीप्तिर्यत्र तत्तथा तदेवंविधं न भस्तलं यत्र स तथा तत्र सङ्ग्रामे, तथा 'स्फुटप्रहरणे' स्फुटानि - व्यक्तानि प्रहरणानि यत्र स तथा तत्र सङ्ग्रामे, तथा महारणस्य सम्बन्धीनि यानि शङ्खश्च भेरी च- दुन्दुभी: वरतूर्यं - लोकप्रतीतं तेषां प्रचुराणां पटूनां - स्पष्टध्वनीनां पटहानांच-पटहकानां आहतानां - आस्फालितानां निनादेन - ध्वनिना गम्भीरेण - बहलेन ये नन्दिता - हष्टा प्रक्षुभिताश्च - भीतास्तेषां विपुलो - विस्तीर्णो घोषो यत्र स तथा तत्र, इयगजरथयोद्धेभ्यः सकाशात् त्वरितं शीघ्रं प्रसृतं - प्रसरमुपगतं यद्रजो-धूली तदेवोद्धततमान्धकारं - अतिशयप्रबहलतमिं तेन बहुलो यः स तथा तत्र, तथा कातरनाराणां नयनयोहृदयस्य च 'वाउल 'त्ति व्याकुलं क्षोभं करोतीत्येवंशीलो यः स तथा तत्र, -तथा विलुलितानि-शिथिलतया चञ्चलानि यान्युत्कटवराणि - उन्नतप्रवराणि मुकुटानिमस्तकाभरणविशेषास्तिरीटानि च - तान्येव शिखरत्रयोपेतानि कुण्डलानि च - कर्णाभरणानि उडुदामानि च-नक्षत्रमालाभिधानामभरणविशषास्तेषामाटोपः - स्फारता सा विद्यते यत्र स विलुलितोत्कटवरमुकुटतिरीटकुण्डलोडुदामाटोपिक इति, तथा प्रकटा या पताका उच्छ्रिताऊर्ध्वकृता ये ध्वजा-गरुडादिध्वजा वैजयन्त्यश्च - विजयसूचिकाः पताका एव चामराणि च चलन्ति छत्राणि च तेषां सम्बन्धि यदन्धकारं तेन गम्भीरः - अलब्धमध्यो यः स तथा ततः कर्मधारयस्ततस्तत्र, तथा हयानां यत् हेषितं - शब्दविशेषः हस्तनां च यद् गुलुगुलायितं - शब्दविशेष एव तथा रथानां यत् ‘घणघणाइय'त्ति घणघणेत्येवंरूपस्य शब्दस्य करणं तथा 'पाइक्क' त्ति पदातीनां यत् ' हरहराइय' त्ति हरहरेतिशब्दस्य करणं आस्फोटितं च-करास्फोटरूपं सिंहनादश्च - सिंहस्येव शब्दकरणं 'छेलिय'त्ति सेंटितं सीत्कारकरणं विघुष्टं च- विरूपघोषकरणं उत्कृष्टं च - उत्कृष्टिनाद आनन्दमहाध्वनिरित्यर्थः कण्ठकृतशब्दश्च - तथाविधो गलरवः त एव भीमगर्जितं - मेघध्वनिर्यत्र स तथा तत्र, तथा 'सयराह' त्ति एकहेलया हसतां रुष्यतां वा कलकललक्षणो रवो यत्र स तथा आशूनितेन-ईषत्स्थूलीकृतेन वदनेन ये रौद्रा - भीषणास्ते तथा, तथा भीमं यथा भवतीत्येवं दशनैरधरोष्ठो गाढं दष्टो यैस्ते तथा, ततः कर्मधारयः, ततस्तेषां भटानां सत्प्रहारणे - सुष्ठु प्रहारकरणे उद्यताः - प्रयत्नप्रवृत्ताः करा यत्र स तथा तत्र, तथा अमर्षवशेन - कोपवशन तीव्रं - अत्यर्थं रक्ते - लोहिते निर्धारिते- विस्फारिते अक्षिणी - लोचने यत्र स तथा, वैरप्रधाना दृष्टि; वैरष्टिस्तया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy