________________
१०
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/२ 'निचंपणमिया' तथैव नन्तुमारब्धाः, निच्चंकुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडिमंजरिवडेंसगधरा' केचित् कुसुमिताघेकैकगुणयुक्ताः अपरेतु समस्तगुणयुक्तास्ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ता-विविक्ताः सुनिष्पन्नतया पिण्ड्यो-लुम्ब्यः मञ्जर्यश्च प्रतीतास्ता एवावतंसकाः-शेखरकास्तान् धारयन्तिये तेतथा, 'सुयबरहिणमयणसालकोइलकोभंडकबिंगारककोमलकजीवंजीवकनंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारसअणेगसउणगणमिहुणविरइयसढुण्णइयमहुरसरनाइए' शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथुनर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं यस्मिन् स तथा,
वनखण्ड इति प्रकृतं 'सुरम्मे संपिंडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमिंतगुंजंतदेसभागे' संपिण्डिता दप्तभ्रमरमधुरकरीणां वनसत्कानामेव 'पहकर'त्ति निकरा यत्र स ताथा तथा परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासवलोलाः-किअल्कलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशषं विदधानाः देशभागेषु यस्यसतथा, ततः कर्मधारयः, अभिंतरपुप्फफलाबाहिरपत्तुच्छन्ना पत्तेहियपुप्फेहि य उच्छन्न पलिच्छन्ना' अत्यंतमाच्छादिता इत्यर्थः, एतानि पुनर्वृक्षाणां विशेषणानि 'साउफले मिट्ठफले'इत्यतोवनषण्डस्य भूयो विशषणानि निरोयए' रोगवर्जितः, 'नाणाविहगुच्छगुम्ममंडवगसोहिए विचित्तसुहकेउभूए' विचित्रान्-शुभान् केतून्-ध्वजान् भूतः-प्राप्तः, ..
___ 'वाविपुक्खरिणीदीहियासुनिवेसियरम्मजालहरए' वापीषु-चतुरासुपुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घिकासु-ऋजुसारणीषुसुष्ठु निवेशितानि रम्याणि जालगृहकाणि यत्र सतथा 'पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरंमहया गंधद्धणिं' मुयंता पिंडिमनि रिमांपुद्गलसमूहरूपां दूरदेशगामिनीं च सद्गन्धिकां शुभशुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तांच महतामोचनप्रकारेण विभक्तिव्यत्ययात्महतींवागन्धएवघ्राणहेतुत्वात्-तॉप्तिका-रित्वाद्गन्धध्राणिस्तां मुञ्चन्त इति वृक्षविशेषणमेवमितोऽन्यान्यपि 'नाणाविहगुच्छगुम्म- मंडवकधरकसुहसेउकेउबहुला' नानाविधाः गुच्छा गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, तथा शुभाः सेतवो-मार्गा आलवालपाल्यो वा केतवश्च-ध्वजा-बहुला-बहवो येषां ते तथा, ततः कर्मधारयः, 'अणेगरहजाणजोग्गसिबियपविमोयणा' अनेकेषांरथादीनामधोऽ-तिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा 'सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा।।
तस्सणं वनसंडस्स बहुमज्झदेसभागे एत्थ णं महं एक्के असोगवरपायवे पन्नत्ते, कुसविकुसविसुद्धरुक्खमूले' कुशा-दर्भाविकुशा-वल्वजादयस्तैर्विशुद्धं-विरहितंवृक्षानुरूपंमूलं-समीपं यस्य स तथा, 'मूलमंते' इत्यादिविशेषणानिपूर्ववद्वाच्यानियावत् 'पडिरूवे, सेणंअसोगवरपायवे अन्नेहिं बहूहिं तिलएहिं लउएहिं छत्तोएहिं सिरिसेहिं सत्तवण्णेहिं दहिवण्णेहिं लोद्धेहिं धवेहिं चंदणेहिं अज्जुणेहिं निंबेहिं कुडएहिं कलंबेहिं सव्वेहिंफणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पिएहिं पियंगूहिं पुरोवएहिं रायरुक्खेहिं नंदिरुक्केहिं सव्वओ समंता संपरिक्खित्ते, ते णं तिलया लउयाजावनंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो' इत्यादि पूर्ववत्, यावत्, 'पडिरूवा,
ते णं तिलया जाव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं नागलयाहिं असोगलयाहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org