SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ ११ चंपयलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता, ताओ णं पउमलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायवस्स हेट्ठा ईसिबंधंसमल्लीणे' स्कन्धासन्नमित्यर्थः, 'एत्थ णं महं एक्के पुढविसिलापट्टए पन्नत्ते' 'एत्थ णं' तिशब्दोऽशोकवरपादपस्य यदधोऽत्रेत्येवं सम्बन्धनीयः, 'विक्खंभायामसुप्पमाणे किण्हे अंजणकवाणकुवलयहलहरकोसेज्ज आगासकेसकज्जलंगीखंजणसिंगभेयरिट्ठयजंबूफल असणकसणबंधणनीलुप्पलपत्तनिकर अयसिकुसमप्पयासे' नील इत्यर्थः अञ्जनको–वनस्पतिः हलधरकोशेयं-बलदेववं कज्जलाङ्गी - कज्जलगृहं शृङ्गभेदो - महिषादिविषाणच्छेदः रिष्ठकं-रलं असनको - बियकाभिधानो वनस्पतिः सनबन्धनं - सनपुष्पवृन्तं ‘मरकतमसारकलित्तनयणकीयरासिवन्ने' मरकतं - रत्नं मसारो-मसृणीकारकः पाषाणविशेषः 'कडित्तं' त्ति कडित्रं कृत्तिविशेषः नयनकीका - नेत्रमध्यतारा तद्राशिवर्णः काल इत्यर्थः, 'निद्धघणे' स्निग्धघनः ‘अट्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः, 'आयंसतलोवमे सुरम्मे ईहामिगउसभतुरगनरमगरवालगकिन्नररुरुसरभचमरवणलयपउमलयभत्तिचित्ते' ईहामृगाः - वृकाः व्यालकाः- श्वापदाः भुजगा वा 'आईणगरुयबूरणवणीयतूलफासे' आजिनकं - चर्म्ममय वस्त्रं रूतं प्रतीतं बूरो- वनस्पतिविशेषः तूलम् - अर्कतूलं 'सीहासणसंठिए पासाईए जाव पडिरूवे' त्ति । मू. (३) तत्थ णं चंपाए नयरीए कोणिको नामं राया होत्था वन्नओ । वृ. इह ग्रन्थे वाचनाद्वयमस्ति, तत्रैकां बृहत्तरां व्याख्यास्यामो, द्वितीया तु प्रायः सुगमैव, यच्च तत्र दुरवगमं तदितरव्याख्यानतोऽबोद्धव्यमिति । 'कूणिए नामं राय'त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा 'होत्य' त्ति अभवत् । 'वन्नओ' त्ति तद्वर्णको वाच्यः, स च 'महया हिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि 'पसंतडिंबडमरं रज्जं पसासेमाणे विहरति' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः - पर्वतविशेषो मन्दरो - मेरुर्महेन्द्रः - शक्रादिदेवराजस्तद्वत्सारः - प्रधानो यः स तथा, तथा प्रशान्तानि डिम्बानि - विघ्नाः डमराणि - राजकुमारादिकृतविङ्घरा यस्मिंस्तत्तथा 'प्रसाधयन्' पालयन् 'विहरति' आस्ते स्मेति, समग्रं पुनरग्रे व्याख्यास्यामः । मू. (४) ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नामं धेरै जातिसंपन्ने कुलसंपण्णे बलरूवविनयनाणदंसणचरित्तलाघवसंपन्ने ओयंसी तेयंसी वच्छंसी जसंसी जियको जियमाणे जियमाए जियलोहे जियइंदिए जियनिद्दे जियपरिसहे जीवियासमरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे एवं करणचरणनिग्गहनिच्छयअजवमद्दवलाघवखंतिगुत्तिमुत्ति १० विज्जामंतबंभवयनयनियमसच्चसोयणाणदंसण २० चारित० ओराले घोरे घोरव्वए घोरतवस्सी घोरवंभचेरवासी उच्छूढशरीरे संखित्तविउलतेयल्लेसे चोदसपुवी चउणाणोवगते पंचहिं अणगारसएहं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूतिजमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्ण भद्दे चेतिए तेणामेव उवागच्छइ० त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । बृ. ‘धेरे’त्ति श्रुतादिभिर्वृद्धत्वात् स्थविरः, 'जातिसंपन्न' इति उत्तममातृकपक्षयुक्त इति प्रतिपत्तव्यमन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यादिति नास्योत्कर्षः कश्चिदुक्तो भवेद्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy