SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०८ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१६/१६१ भवतीति । मू. (१६२) तत्थ णं चंपाए नयरीए जिनदत्ते नाम सत्थवाहे अड्डे०, तस्स णं जिनदत्तस्स भद्दा भारिया सूमाला इट्ठा जाव माणुस्सए कामभोए पच्चणुब्भवमाणा विहरति, तस्स णं जिनदत्तस्स पुत्ते भद्दा भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरूवे, तते णं से जिणदत्ते सत्थवाहे अन्नदा कदाई सातो गिहातो पडिनिक्खमति २ सागरदत्तस्स गिहस्स अदूरसामंतेणं वीतीवयइ इमं च णं सूमालिया दारिया ण्हाया चेडियासंघपरिवुडा उप्पि आगासतलगंसि कणगतेंदूसएणं कीलमाणी २ विहरति, तते णं से जिनदत्ते सत्थवाहे सूमालियं दारियं पासति २ सूमालियाए दारियाए रूवे य ३ जायविम्हए कोडुंपबियपुरिसे सद्दावेति २ एवं व० - एस णं देवा० ! कस्स दारिया किं वा नामधेजं से ?, तते णं ते कोडुंबियपुरिसा जिनदत्तेण सत्थवाहेणं एवं वृत्ता समाणा हट्ट करयल जाव एवं वयासी एस णं देवाणु ० ! सागरदत्तस्स सत्थवाहस्स धूया भद्दाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उक्किट्ठा, तते गं से जिनदत्ते सत्थवाहे तेसिं कोडुंबियाणं अंतिए एयमठ्ठे सोच्चा जेणेव सए गिहे तेणेव उवा० २ ण्हाए जाव मित्तनाइपरिवुडे चंपाए० जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तए णं सागरदत्ते सत्थवाहे जिनदत्तं सत्थवाहं एजमाणं पासइ एज्रमाणं पासइत्ता आसणाओ अब्भुट्ठेइ २ त्ता आसणेणं उवनिमंतेति २ आसत्थं वीसत्थं सुहासणवरगयं एवं वयासी-भण देवाणुप्पिया! किमागमनपओयणं ?, तते णं से जिनदत्ते सत्थवाहे सागरदत्तं सत्थवाहं एवं वयासी- एवं खलु अहं देवा० ! तव धूयं भद्दाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि, जति णं जाणाह देवा० ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं सूमालिया सागरस्स, तते णं देवा० ! किं दलयामो सुकं सूमालियाए ?, तए णं से सागरदत्ते तं जिनदत्तं एवं वयासी- एवं खलु देवा० ! सूमालिया दारिया मम एगा एगजाया इट्ठा जाल किमंग पुण पासणयाए तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं, तं जति णं देवाणुप्पिया ! सागरदारए मम घरजामाउए भवति तो णं अहं सागरस्स दारगस्स सूमालियं दलयामि, तते णं से जिनदत्ते सत्थवाहे सागरदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ २ सागरदारगं सद्दावेति २ एवं व०- एवं खलु पुत्ता ! सागरदत्ते स० मम एवं वयासी- एवं खलु देवा० ! सूमालिया दारिया इट्ठा तं चैव तं जति णं सागरदारए मम धरजामाउए भवइ ता दलयामि, तते णं से सागरए दारए जिनदत्तेणं एवं वृत्ते समाणे तुसिणीए, तते णं जिनदत्ते स० अन्नदा कदाइ सोहणंसि तिहिकरणे विउलं असन ४ उवक्खडावेति २ मित्तनाई आमंतेइ जाव सम्माणित्ता सागरं दारगं पहायं जाव सव्वालंकारविभूसियं करेइ २ पुरिससहरसवाहिणिं सीयं दुरूहावेति २ मित्तनाइ जाव संपरिवुडे सव्विड्डीए सातो गिहाओ निग्गच्छति २ चंपानयरिं मज्झमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति २ सीयाओ पञ्च्चोरुहति २ सागरगं दारगं सागरदत्तस्स सत्थ० उवणेति, तणं सागरदत्ते सत्थवाहे विपुलं असन ४ उवक्खडावेइ २ जाव सम्माणेत्ता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं दुरूहावेइ २ सेयापीतएहिं कलसेहिं मज्जावेति २ होमं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy