SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ २०७ तए णं सा नागसिरी माहणी सोलसहि रोयायंकेहिं अभिभूता समाणी अट्टदुहट्टवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमट्टितीएसु नरएसुनेरइयत्ताते उववन्ना, सा णं तओऽनंतरंसि उव्वट्टित्ता मच्छेसु उववन्ना, तत्थ णं सत्थवज्झा दाहवक्कंतिए कालमासेकालं किच्चा अहेसत्तमीए पुढवीएउक्कोसाएतित्तीसंसागरोवमट्टितीएसुनेरइएसुउववन्ना, सा णं ततोऽणंतरं उव्वट्टित्ता दोच्चंपि मच्छेसु उववज्जति, तत्थविय णं सत्थवज्झा दाहवकंतीए दोच्चंपि अहे सत्तमीए पुढवीए उक्कोसंतेत्तीससागरोवमट्टितीएसुनेरइएसु उववञ्जति, साणं तओहिंतो जाव उव्वट्टित्ता तच्चंपि मच्छेसु उववन्ना, तत्थविय णं सत्थवज्झा जाव कालं किच्चा दोच्चंपिछट्ठीए पुढवीए उक्कोसेण० तओऽनंतरं उव्वट्टित्ता नरएसु एवं जहा गोसाले तहानेयव्बंजावरयणप्पभाए सत्तसुउववन्ना, ततो उव्वट्टित्ता जाव इमाइंखहयरविहाणाइंजाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताते तेसु अनेगसतसहस्स खुत्तो। वृ. 'उच्चावयाहिंति असमञ्जसाभिः 'अक्कोसणाहिं'ति मृताऽसि त्वमित्यादिभिर्वचनौः, 'उद्धंसणाहिति दुष्कुलीनेत्यादिभिः कुलाघभिमानपातनाथैः, 'निच्छुहणाहिति निःसरास्मद्गेहादित्यादिभिः 'निच्छोडणाहिति त्यजास्मदीयं वस्त्रादीत्यादिभिः 'तजेंति'त्ति ज्ञास्यसि पापे इत्यादिभणनतः तालिंति'त्तिचपेटादिभिःहील्यमाना-जात्याधुघट्टनेनखिंस्यमानापरोक्ष-कुत्सनेन निन्द्यमाना-मनसा जनेन गर्षमाणा-तत्समक्षमेव तज्यमाना-अङ्गुलीचालनेन ज्ञास्यसि पापे इत्यादिभणनतःप्रव्यथ्यमाना-यष्टयादिताडनेनधिक्रियमाणा-धिक्शब्दविषयीक्रिय-माणाएवं थूत्कियमाणा दण्डी-कृतसन्धानंजीर्णवस्तंर तस्य खण्डं निवसनं-परिधानं यस्याः सा तथा, -खण्डमल्लकं-खण्डशरावंभिक्षाभाजनंखण्डघटकश्च-पानीयभाजनंतेहस्तयोर्गतेयस्याः सा तथा, 'फुटुं'तिस्फुटितया स्फुटितकेशसञ्चयत्वेन विकर्णकेशं ‘हडाहडं'ति अत्यर्थं शीर्ष' शिरो यस्याः सा तथा, मक्षिकाचट करेण-मक्षिकासमुदायेन अन्वीयमानमार्गा-अनुगम्यमानमार्गा मलाविलं हि वस्तुमक्षिकाभिर्वेष्टयते एवेति, देह बलिमित्येतस्याख्यानं देहबलिका तया, अनुस्वारो नैपातिकः, सस्थवज्झत्तिशस्त्रवध्याजातेतिगम्यते, ‘दाहवर्कतिए'त्तिदाहव्युत्क्रान्त्या-दाहोत्पत्त्या 'खहयकविहाणाईजावअदुत्तरंचे त्यत्र गोशालकाध्ययनसमानं सूत्रंतत एव दृश्यं, बहुत्यात्तुन लिखितं ॥ मू. (१६१) साणं तओऽनंतरं उव्वट्टित्ता इहेवजंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्यवाहस्स भद्दाए भारियाए कुञ्ििस दारियत्ताए पञ्चायाया, तते णं सा भद्दा सत्यवाही नवण्हं मासाणं दारियं पयाया सुकुमालकोमलियं गयतालु यसाणं, तीसे दारियाए निव्वत्ते बारसाहियाए अम्मापियरो इमं एतारूवं गोन्नं गुणनिप्फन्नं नामधेजं करेंति. जम्हाणंअम्हं एसादारिया सुकुमाला गयतालुयसमाणातंहोउणं अम्हं इमीसेदारियाए नामधेजे सुकुमालिया, तते णं तीसे दारियाए अम्मापितरो नामधेनं करेंति सूमालियत्ति, तएणं सासूमालियादा० पंचधाईपरिग्गहियातंजहा-खीरधाईएजावगिरिकंदरमल्लीणा इव चंपकलया निव्वाए निव्वाघायंसिजाव परिवड्डइ, ततेणं सासूमालियादारिया उम्मुक्कबालभावाजावरूवेण यज़ोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीराजाता यावि होत्या। वृ.सुकुमालककोमलिकां-अत्यर्थंसुकुमारां, गजतालुसमानां, गजतालुकंह्यत्यर्थंसुकुमालं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy