SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१५९ परिपेरंतेणं धम्मरुइस्स अनगारस्स सव्वं जाव करेमाणे जेणेव थंडिल्ले तेणेव उवा०२ जाव इहं हव्वमागया, तं कालगएणं भंते ! धम्मरुई अनगारे इमे से आयारभंडए, ततेणंतेधम्मघोसाथेरापुव्वगएउवओगंगच्छंतर समणेनिग्गंथेनिग्गंथीओयसदावेतिर एवंव०-एवंखलुअजो! ममअंतेवासीधम्मरुचीनामअनगारे पगइभद्दएजावविणीएमासंमासेणं अनिक्खित्तेणंतवोक्कमेणंजाव नागसिरीएमाहणीए गिहे अणुपविटे, तएणं सानागसिरीमाहणी जाव निसिरइ, तएणंसेधम्मरुई अनगारे अहापज्जत्तमितिकट्टुजाव कालं अनवकंखेमाणे विहरति, से णं धम्मरुई अनगारे बहूणि वासाणि सामनपरियागं पाउणित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा उद्धं सोहम्मजाव सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववन्ने, तत्थणं अजहन्नमनुक्कोसेणं तेत्तीसंसागरोवमाइंठिती पन्नत्ता, तत्थधम्मरुइस्सवि देवस्स तेत्तीसं सागरोवमाइं ठिती प० से णं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति वृ. 'बिलमिवे'त्यादि बिले इव-रन्ध्रे इव पन्नगभूतेन-सर्पकल्पेन आत्मना करणभूतेन सर्वंतदलाबुशरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्पआत्मानं प्रक्षिपति पाश्र्वान् असंस्पृशन् एवमसौवदनकन्दरपाश्र्वान् असंस्पृशन्आहारेण तदसञ्चारणतस्तदलाबुजठरबिलेप्रवेशितवानिति भावः, 'गमणागमणाए पडिक्कमंति'त्ति गमनागमनं ईर्यापथिकीं। मू. (१६०) तंधिरत्युणं अजो! नागासिरीए माहणीएअधन्नाए अपुन्नाएजाव निंबोलियाएजाएणंतहारूवे साहूधम्मरुई अनगारे मासखमणपारणगंसि सालइएणंजाव गाढेणं अकाले चेव जीवितातो ववरोविए, तते णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एतमढं सोचा निसम्म चंपाए सिंघाडगतिगजाव बहुजणस्स एवमातिखंति धिरत्थुणं देवा०! नागसिरीए माहणीएजाव निंबोलियाएजाएणंतहारूवे साहू साहूरूवे सालतिएणं जीवियाओ ववरोवेइ, तएणं तेसिं समणाणं अंतिए एयमट्टं सोचा निसम्म बहुजणो अन्नमन्नस्स एवमातिक्खति एवं भासति-धिरत्यु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविते, तते णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एतमढं सोचा निसम्म आसुरुत्ता जाव मिसिमिसेमाणाजेणेव नागसिरीमाहणी तेणेव उवागच्छंति २ नागसिरी माहणींएवं वदासी हंभो! नागसिरी! अपत्तियपत्थिए दुरंतपंतलक्खणे हीनपुण्णचाउद्दसे धिरत्यु णं तव अधनाए अपुनाए जाव निंबोलियाते जाए णं तुमे तहारूवे साहू साहुरूवे मासखमणपारणगंसि सालतिएणंजाव ववरोविते, उच्चावएहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धसणाहिं उद्धंसेति उच्चावयाहिं निब्भत्थणाहिं निब्भत्थंतिउच्चावयाहिं निच्छोडणाहिं निच्छोडेंतितज्जेतितालेंतितजेत्ता तालेता सयातो गिहातो निच्छुभंति, ___ तते णं सा नागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए सिंघाडगतियचउकचच्चरचउम्मुह० बहुजणेणंहीलिजमाणी खिंसिज्जमाणी निंदिज्जमाणी गरहिज्जमाणी तजिज्जमाणी पव्वहिज्जमाणी धिक्कारिजमाणी थुक्कारिज्जमाणी कत्थइ ठाणंवा निलयंवा अलभमाणी २ दंडीखंडनिवसणा खंडमल्लयखंडधडगहत्थगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अनिजमाणमग्गा गेहंगेहेणं देहंबलियाए वित्तिं कप्पेमाणी विहरति, तते णं तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोयायंका पाउब्भूया, तंजहा-सासे कासे जोणिसूले जाव कोढे, Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy