SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २०५ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ अभोजं विसभूयं जाणित्ता धम्मरूई अनगारं एवं वदासी-दति णं तुम देवाणु० ! एयं सालइयं जाव नेहावगाढं आहारेसितोणं तुमंअकाले चेवजीवितातो ववरोविज्जसि, तंमाणं तुमंदेवाणु० इमं सालतियं जाव आहारेसि, माणं तुमं अकाले चेव जीविताओ ववरोविज्जसि, तंगच्छणंतुमं देवाणु०! इमंसालतियंएगंतमणावाएअच्चित्ते थंडिले परिट्ठवेहि २ अन्नं फासुयंएसणिज्जं असन४ पडिगाहेत्ता आहारं आहारेहि, ततेणंसेधम्मरुईअनगारेधम्मघोसेणंथेरेणंएवंवुत्तेसमाणेधम्मघोसस्स थेरस्सअंतियाओ पडिनिक्खमति २ सुभूमिभागउज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेति २ ततो सालइयातो एगंबिंदुगंगहेइ२ थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तित्तकडुयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउ० जा जहा यणं पिपीलिका आहारेति सा तहा अकाले चेव जीवितातो ववरोविज्जति, तते णं तस्स धम्मरुईस्स अनगारस्स इमेयारूवे अब्भत्थिए५ जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खित्तंमिअनेगातिं पिपीलिकासहस्साई ववरोविजंतितंजतिणंअहं एयंसालइयंथंडिल्लंसि सव्वंनिसिरामिततेणंबहूणं पाणाणं ४ वहकरणं भविस्सति, तंसेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए, ममचेवएएणं सरीरेणं निजाउत्तिकट्ठएवं संपेहेति २ मुहपोत्तियं २ पडिलेहेति २ ससीसोवरियंकायं पमजेतिर तंसालइयंतित्तकडुयंबहुनेहावगाढं बिलमिवपन्नगभूतेणंअप्पाणेणंसव्वंसरीरकोटुंसि पक्खिवति, तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स ममहत्तंतरेणं परिणममाणंसिसरीरगंसिवेयणा पाउब्भूता उज्जलाजावदुरहियासा, ततेणं सेधम्मरुचीअनगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमितिकट्ठ आयारभंडगं एगते ठवेइ २ थंडिल्लंपडिलेहेति २ दब्भसंथारगंसंथारेइ २ दब्भसंथारगंदुरूहतिर पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं एवं व० नमोऽधुणंअरहंताणंजावसंपत्ताणं, नमोऽत्थुगंधम्मघोसाणंथेराणंममधम्मायरियाणं धम्मोवएसगाणं, पुब्बिंपिणंमएधम्मघोसाणंथेराणंअंतिएसव्वे पाणातिवाएपञ्चक्खाएजावज्जीवाए जाव परिग्गहे, इयाणिंपिणं अहं तेसिं चेव भगवंताणं अंतियं सव्वं पाणाति० पञ्चक्खामि जाव परिग्गहं पञ्चक्खामि जावजीवाए, जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामित्तिक? आलोइयपडिक्कंते समाहिपत्ते कालगए, तते णं ते धम्मघोसा थेरा धम्मरुइं अनगारं चिरं गयं जाणित्तासमणेनिग्गंथेसद्दावेति २एवंव०-एवंखलुदेवाणु०! धम्मरुइस्सअनगारस्समासखमणपारणगंसि सालइयस्स जाव गाढस्स निसिरणट्ठयाए बहिया निग्गते चिराति तं गच्छह णं तुब्भे देवाणु०! धम्मरुइस्स अनगारस्स सव्वतो समंता मग्गणगवेसणं करेह, ततेणंतेसमणा निग्गंथाजावपडिसुणेतिर धम्मघोसाणंथेराणंअंतियाओपडिनिक्खमंति २ धम्मरुइस्सअनगारस्स सव्वओसमंतामग्गणगवेसणंकरमाणाजेणेव थंडिलंतेणेव उवागच्छंति २धम्मरुइस्सअनगारस्स सरीरगंनिप्पाणंनिचेहँजीवविप्पजढंपासंति २ हाहाअहोअकजमितिकटु धम्मरुइस्स अनगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति, धम्मरुइस्सआयारभंडगंगेण्हतिरजेणेवधम्मघोसाथेरातेणेव उवागच्छंति२ गमनागमनं पडिक्कमति २ एवं व०-एवं खलु अम्हे तुब्भं अंतियाओ पडिनिक्कमामोर सुभूमिभागस्स उ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy