SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ २०४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१५८ डावेति २ परिभुंजमाणा विहरंति, तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते यावि होत्या, ततेणंसा नागसिरी विपुलं असनं ४ उवक्खडेतिर एगंमहं सालतियंतित्तालाउअं बहुसंभारसंजुत्तं नेहावगाढंउवक्खडावेति, एगंबिंदुयंकरयलंसिआसाएइतंखारं कड्डयं अक्खजं अभोजं विसब्भूयंजाणित्ता एवं व०-धिरत्तुणंमम नागसिरीएअहन्नाए अपुत्ताए दूभगाएदूभगसत्ताए दूभगनिंबोलियाए जीए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदव्वक्खएणं, नेहक्खए य कए, तंजतिणंममंजाउयाओ जाणिस्संति तोणंमम खिंसिस्संतितंजाव ताव ममंजाउयाओ नजाणंति ताव मम सेयं एयं सालतियं तित्तालाउ बहुसंभारणेहकयंएगंते गोवेत्तए अन्नं सालइयं महुरालाउयंजाव नेहावगाढंउवक्खडेत्तए, एवं संपेहेति २तंसालतियंजाव गोवेइ, अन्नंसालतियं महुरालाउयं उवक्खडेइ, तेसिं माहणाणं व्हायाणं जाव सुहासणवरगयाणं तं विपुलं असन ४ परिवेसेति, तते णं ते माहणा जिमितभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्था, तते णं ताओ माहणीओ ण्हायाओ जाव विभूसियाओ तं विपुलं असन ४ आहारैतिर जेणेव सयाइं २ गेहाइंतेणेव उवा०२ सककम्मसंपउत्तातो जायातो वृ. सर्वं सुगम, नवरं 'सालइयंति शारदिकं सारेण वा-रसेन चितं-युक्तं सारचितं, 'तित्तालाउयंति कटुकतुम्बकं 'बहुसंभारसंजुत्तं' बहुभिः सम्भारद्रव्यैः-उपरि प्रक्षेपद्रव्यस्त्वगेलाप्रभृतिभिः संयुक्तं यत्तत्तथा 'स्नेहावगाढ' स्नेहव्याप्तं 'दूभगसत्ताए'त्तिदुर्भगः सत्त्वःप्राणीयस्याःसातथा, 'दूभगनिंबोलियाए त्तिनिम्बगुलिकेव-निम्फलमिव अत्यनादेयत्वसाधात् दुर्भगाणां मध्ये निम्बगुलिका दुर्भगनिम्बगुलिका, अथवा दुर्भगानां मध्ये निर्बोलिता-निमज्जिता दुर्भगनिर्बोलिता, 'जाउयाउ'त्ति देवराणां जाया भार्या इत्यर्थः। मू. (१५९) तेणं कालेणं २ धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नामं नगरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवा०२ अहापडिरूवं जाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, तएणंतेसिंधम्मघोसाणंथेराणंअंतेवासी धम्मरूई नामअनगारे ओराले जावतेउलेस्सेमासंमासेणं खममाणे विहरति, ततेणं सेधम्मेरुई अनगारे मासखमणपारणगंसि पढमाएपोरिसीए सज्झायंकरेइ२ बीयाए पोरसीए एवंजहा गोयमसामी तहेव उग्गाहेति २ तहेव धम्मघोसं थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाइं जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अनुपविटे, ततेणंसा नागसिरीमाहणीधम्मरूइंएजमाणंपासत्तिरत्तातस्स सालइयस्स तित्तकडुयस्स बहु० नेहा० निसिरणट्टयाए हट्टतुट्ठा उठेति २ जेणेवभत्तघरे तेणेव उवा०२तंसालतियंतित्तकडुयं च बहुनेहं धम्मरुइस्स अनगारस्स पडिग्गहंसि सव्वमेव निसिरइ, तते णं से धम्मरुई अनगारे अहापज्जत्तमितिकट्ठ नागसिरीए माहणीएगिहातो पडिनिक्खमति २ चंपाए नगरीएमझमझेणं पडिनिक्खमति २ जेणेव सुभूमिभागे उजाणे तेणेव उवागच्छति २ धम्मघोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ २ अन्नपाणं करयलंसि पडिदंसेति, तते णं ते धम्मघोसा थेरा तस्स सालइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालइयातो नेहावगाढाओ एगं बिंदुगं गहाय करयलंसि आसादेति तित्तगं खारं कडुयं अखजं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy