SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं -१६ करावेति २ सागरं दारयं सूमालियाए दारियाए पाणिं गेण्हावितिं । वृ. 'जुत्तं वे' त्यादि युक्तं सङ्गतं 'पत्तं ' ति प्राप्तं प्राप्तकालं पात्रं वा गुणानामेष पुत्रः, श्लाधनीयं वा सध्शो वा संयोगो विवाह्ययोरिति, ० । मू. (१६३) तते णं सागरदारए सूमालियाए दारि० इमं एयारूवं पाणिफासं पडिसंवेदेति से जहा नाम ए असिपत्ते इ वा जाव मुम्मुरे इ वा इतो अनिट्टतराए चेव पाणिफासं पडिसंवेदेति, तते णं से सागरए अकामए अवसव्वसे तं मुहुत्तमित्तं संचिट्ठति, तणं से सागरदत्ते सत्थवाए सागरस्स दारगस्स अम्मापियरो मित्तणाइ विउलं असन ४पुप्फवत्थ जाव सम्माणेत्ता पडिविसञ्जति, तते णं सागरए दारए समालियाए सद्धिं जेणेव वासघरे तेणेव उवा० २ सूमालियाए दारियाए सद्धिं तलिगंसि निवज्जइ, २०९ तणं ते सागर दा० सूमालियाए दा० इमं एयारूवं अंगफासं पडिसंवेदेति, से जहा नामए असिपत्तेइ वा जाव अमणामयरागं चेव अंगफासं पच्चणुब्भवमाणे विहरति, तते णं से सागरए अंगफासं असहमाणे अवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते गं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाउ उट्ठेति२ जेणेव सए सयणिज्जे तेणेव उवा २ सयणीयंसि निवज्जइ, तते णं सूमालिया दारिया तओ मुहुत्तंतरस्स पडिवुद्धा समाणी पतिंवया पइमणुरत्ता पतिं पासे अपस्समाणी तलिमाउ उट्ठेति २ जेणेव से सयणिज्जे तेणेव उवागच्छति २ सागरस्स पासे नुवज्जइ, तते णं से सागरदारए सूमालियाए दारि० दुच्चंपि इमं एयारूवं अंगफासं पडिसंवेदेति जाव अकामए उवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सयणिज्जाओ उट्ठइ २ वासघरस्स दारं विहाडेति २ मारामुक्के विव काए जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए वृ. 'से जहा नामए असिपत्तेइ वा' इत्यत्र यावत्कारणादिदं द्रष्टव्यं 'करपत्तेइ वा खुरपत्तेइ वा कलंबचीरिगापत्ते वा सत्तिअग्गेति वा कोतग्गेति वा तोमरग्गेति व बिंडिमालग्गेइ वा सूचिकलावति वा विच्छुयडंकेइ वा कविकच्छूइ वा इंगालेइति वा मुम्मुरेति वा अच्चीइ वा जालेइ वा अलाएति वा सुद्धागणीइ वा भवेतारूवे ?, नो इणट्ठे समट्ठे, एत्तो अनिट्टतराए चेव अकंततराए चेव अप्पियतराए चेव अमणुन्नतराए चेव अमणातराए चेव 'त्ति तत्रासिपत्रं - खङ्गः करपत्र -- क्रकचं क्षुरपत्र- छुरः कदम्बचीरिकादीनि लोकरूढ्याऽवसेयानि, वृश्चिकण्टकः- वृश्चिक- कण्टकः, कपिकच्छुः - खर्जुकारी वनस्पतिविशेषः, अङ्गारो-विज्वालोऽग्निकणः मुर्मुरः - अग्निकणमिश्रं भस्म आर्चिः - इन्धनप्रतिबद्धा ज्वाला ज्वाला तु-इन्धनच्छिन्ना अलातं उल्मुकं शुद्धाग्निः - अयस्पिण्डान्तर्गतोऽग्निरिति 'अकामए' ति अकामकोनिरभिलाषः, ‘अवस्सवसे’त्ति अपस्ववशः, अपगतात्मतन्त्रत्व इत्यर्थः, 'तलियंसि निवज्जइ'त्ति तल्पे - शयनीये निषद्यते - शेते 'पइवय' ति पतिं भर्त्तारं व्रतयति - तमेवाभिगच्छामीत्येवं नियमं करोतीति पतिव्रता, पतिमनुरक्ता - भर्त्तारं प्रति रागवतीति, 'मारामुक्केविव काए' त्ति मार्यन्ते प्राणिनो यस्यां शालायां सामारा - शूना तस्या मुक्तो यः स मारामुक्तो माराद्वा - मरणान्माकपुरुषाद्वा मुक्तो - विच्छुटितः काको- वायसः, मू. (१६४) तते णं सूमालिया दारिया ततो मुहुत्तंतरस्स पडिबुद्धा पतिंवया जाव अपासमाणी 7 14 Jair ducation International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy