SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २१० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१६४ सयणिज्जाओ उद्वेति सागरस्स दा० सव्वतो समंता मग्गणगवेसणं करेमाणी २ वासघरस्स दारं विहाडियंपासइ २ एवं व०-गए से सागरेत्तिकट्ठओहयमणसंकप्पाजाव झियायइ, तते णं सा भद्दा सत्यवाही कलं पाउ० दासचेडियं सदावेति २ एवं व०-गच्छह णं तुम देवाणुप्पिए ! बहुवरस्स मुहसोहणियं उवणेहि, तते णं सा दासचेडी भद्दाए एवं वुत्ता समाणी एयमटुंतहत्तिपडिसुणंति, मुहधोवणियंगेण्हति २ जेणेव वासघरे तेणेव उवागच्छति र सूमालियं दारियं जाव झियायमाणिं पासति २ एवं व०-किन्नं तुमं देवाणु० ! ओहयमणसंकप्पा जाव झियाहिसि?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं व० एवंखलु देवा०! सागरएदारएममसुहपसुत्तंजाणित्ताममपासाओउटेति २ वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं मुहत्तंतरस्स जाव विहाडियं पासामि, गए णं से सागरएत्तिकटु ओहयमण जाव झियायामि, तते णं सा दासचेडी सूमालियाए दारि० एयमढें सोचा जेणेव सागरदत्ते तेणेव उवागच्छइ २ त्ता सागरदत्तस्स एयमढें निवेएइ, . तते णं से सागरदत्ते दासचेडीए अंतिए एयमढं सोचा निसम्म आसुरुत्ते जेणेव जिनदत्तसत्यवाहगिहे तेणेव उवा० २ जिनद० एवं व०-किण्णं देवाणुप्पिया ! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसंवा जनसागदरदारएसूमालियंदारियंअदिट्टदोसंपइवयं विप्पजहाय इहमागओ बहूहिं खिजणियाहि य रुंटणियाहि य उवालभति, तए णं जिनदत्ते सागरदत्तस्स एयमढे सोच्चा जेणेव सागरए दारए तेणेव उवा०२ सागरयं दारयं एवं व०-दुटुणं पुत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमागते, तेणंतं गच्छह णं तुमपुत्ता! एवमवि गते सागरदत्तस्स गिहे, तते णं से सागरए जिनदत्तं एवं व०-अवि यातिं अहं ताओ ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा विसभक्खणं वा वेहाणसं वा सत्थोवाडणं वा गिद्धापिटुं वा पव्वजं वा विदेसगमणं वा अब्भुवगच्छिज्जामि नो खलु अहं सागरदत्तस्स गिहंगच्छिज्जा, तते णं से सागरदत्ते सत्यवाहे कुटुंतरिए सागरस्स एयमटुंनिसामेतिर लज्जिए विलीए विड्डे जिनदत्तस्स गिहातो पडिनिक्खमइजेणेव सए गिहे तेणेव उवा०२ सुकुमालियंदारियं सदावेइ २ अंके निवेसेइ २ एवं व०-किण्णं तव पुत्ता! सागरएणंदारएणमुक्का?,अहंगंतुमंतस्स दाहामिजस्सणंतुमंइट्ठाजावमणामाभविस्ससित्ति सूमालियंदारियं ताहिं इट्ठाहिं वग्गूहि समासासेइ २ पडिविसजेइ। ___'तएणं से सागरदत्ते सत्थ० अन्नया उप्पिं आगासतलगंसि सुहनिसण्णे रायमगंओलोएमाणेर चिट्ठति, तते णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडगमल्लगधडगहत्थगयंमच्छियासहस्सेहिंजावअग्निजमाणमगं, ततेणं से सागरदत्ते कोडुबियपुरिसेसद्दावेति २ एवं व०-तुब्भेणं देवा० ! एयंदमगपुरिसं विउलेणं असन४पलोभेहिरगिहं अणुप्प वेसेह २ खंडगमल्लगंखंडघडगंतेएगंतेपडेह २ अलंकारियकम्मंकारेह २ ण्हायंकयबलि० जाव सव्वालंकारविभूसियं करेह २ मणुण्णं असन ४ भोयावेह २ मम अंतियं उवणेह, तए णं कोडुंबियपुरिसा जाव पडिसुणेति २ जेणेव से दमगपुरिसे तेणेव उवा०२ तातंदमगंअसनं उवप्पलोभेति र त्ता सयं गिह अणुपवेसिंति २ तं खंडगमल्लगं खंडगधडगं च तस्स दमगपुरिसस्स एगंते एडंति, तते णं से दमगे तं खंडमल्लगंसि खंडघडगंसि य एगते एडिज्जमाणंसि महयार सद्देणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy