SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -१, वृ. 'लहुकरण' इत्यत्र यावत्करणात् 'लहुकरणजुत्तजोइयमित्यादिर्यानवर्णको व्याख्यास्यमान- सप्तमाध्ययनादवसेयः ॥ २७५ मू. (१२) भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसइ २ त्ता एवं वयासी - पहू णं भन्ते ! आणंदे समणोवासए देवाणुप्पियाणं अंतिए मुण्डे जाव पव्वइत्तए ?, नो तिणट्टे समट्ठे, गोयमा ! आनंदे णं समणोवासए बहूइं वासाईं समणोवासगपरियागं पाउणिहिइ २ त्ता जाव सोहम्मे कप्पे अरुणे विमाणे देवत्ताए उववज्जिहिइ । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता । तत्थ णं आनंदस्सऽ वि समणोवासगस्स चत्तारि पलिओवमाइं ठिई पन्नत्ता ॥ तए णं समणे भगवं ! महावीरे अन्नया कयाइ बहिया जाव विरहइ । वृ. ‘महावीरस्स अंतियं’ति अनते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः । मू. (१३) तए णं से आनंदे समणोवासए जाव अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तए णं सा सिवानंदा भारिया समणोवासिया जाया जाव पडिलाभेमाणी विहरइ । मू. (१४) तए णं तस्स आनंदस्स समणोवासगस्स उच्चावएहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणस्स चोद्दस संवच्छराइं विकंताई, पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमंयसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए चिन्तिए पत्थिए मणोगए संकङ्कप्पे समुप्पज्जित्था एवं खलु अहं वाणियगामे नयरे बहूणं राईसर जाव सयस्सवि य णं कुडुम्बस्स जाव आधारे, तं एएणं विक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसम्पजित्ताणं विहरित्तए । तं सेयं खलु ममं कल्लं जाव जलन्ते विउलं असनं जहा पूरणो जाव जेट्टपुत्तं कुडुम्बे ठवेत्ता तं मित्तं जाव जेट्ठपुत्तं च आपुच्छित्ता कोल्लाए सन्निवेसे नायकुलंसि पोसहसालं पडिलेहित्ता समणस् भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसम्पज्जित्ता णं विहरित्तए । एवं संपेइ २त्ता कल्लं विउलं तहेव जिमियभुत्तुत्तरागए तं मित्त जाव विउलेणं पुष्फ ५ सक्कारेइ सम्माहेइ २ त्ता तस्सेव मित्त जाव पुरओ जेट्ठपुत्तं सद्दावेइ २ त्ता एवं वयासी- एवं खलु पुत्ता ! अहं वाणियगामे बहूणं राईसर जहा चिन्तियं जाव विहरित्तए, तं सेयं खलु मम इदानिं तुमं सयरस कुडुम्बरस आलम्बणं ४ ठवेत्ता जाव विहरित्तए । तए णं जेट्टपुत्ते आनंदस्स समणोवासगस्स तहत्ति अयमङ्कं विनएणं पडिसुणेइ ।। तए णं सें आंनदे समणोवासए तस्सेव मित्त जाव पुरओ जेट्ठपुत्तं कुडुम्बे ठवेइ २ त्ता एवं वयासी - माणं देवाणुप्पिया ! तुब्भे अज्जप्पभिई केइ मम बहूसु कज़ेसु जाव आपुच्छउ वा पडिपुच्छउ वा ममं अट्ठाए असनं वा ४ उवक्खडेउ वा उवकरेउ वा ॥ तणं से आनंदे समणोवासए जेट्ठपुत्तं मित्तनाई आपुच्छइ २ त्ता सयाओ गिहाओ पडिनिक्खमइ २ तावाणियगामं नयरं मज्झं मज्झेणं निग्गच्छइ २ त्ता जेणेव कोल्लाए सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता पोसहसालं पमज्जइ २ ता उच्चारपासवभूमिं पडिलेइ २ त्ता दब्भसंधारयं संथरइ, दब्भसंधारयं दुरूहइ २ त्ता पोसहसा लाए पोस हिए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy