SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २७४ उपासकदशाङ्गसूत्रम् १/१० पीढफलयसिज्झासंथारएणं ओसहभेसज्जेणं य पडिलाभेमाणस्स विहरित्तएत्तिकट्ठ इमं एयारूवं अभिग्गहं अभिगिण्हइ २ त्ता पमिणाइंपुच्छइ२ त्ताअट्ठाइंआदियइ २त्ता, समणं भगवंमहावीरं तिक्खुत्तो वन्दइ २ त्ता समणस्स भगवओ महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिनिक्खमइ २ ताजेणेव वाणियगामे नयरे जेणेव सएगिहे तेणेव उवागच्छइ २ ता सिवानन्दं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, सेऽपि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ णं तुमं देवाणुप्पिए ! समणं भगवं महावीरं वंदाहि जाव पज्जुवासाहि, समणस्स भग० महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवजाहि । वृ. 'नोखलु'इत्यादि, नोखलु मम भदन्त!' भगवन् ! 'कल्पते' युज्यते 'अद्यप्रभृति'इतः सम्यकत्वप्रतिपत्तिदिनादारभ्यनिरतिचारसम्यकत्वपरिपालनार्थंतद्यतनामाश्रित्य 'अन्नउथिएव'त्ति जैनयूथाद् यदन्यद् यूथं-सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां तेऽन्ययूथिकाःचरकादिकुतीर्थिकाः तान्, अन्ययूथिकदैवतानि वा-हरिहरादीनि अन्ययूथिकपरिगृहीतानि वा चैत्यानि-अर्हप्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि 'वंदितुं वा' अभिवादनं कर्तुं 'नमस्कर्तुं वा' प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुं तद्भत्तुं तां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः तथा पूर्व-प्रथममनालप्तेन सता अन्यतीर्थिकैः तानेव आलपितुंवा' सकृत्सम्भाषितुं संलपितुंवा पुनः पुनःसंलापकर्तुं, यतस्ते तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तप्रत्ययश्च कर्मबन्धः स्यात, तथाऽऽलापादे: सकाशात्परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् “कीदशस्त्वम्" इत्यादि वाच्यमिति, तथा 'तेभ्यः' अन्ययूथिकेभ्योऽशनादि दातुंवा सकृत् अनुप्रदातुंवा पुनः पुनरित्यर्थः,अयंचनिषेधो धर्मबुद्धयैव, करुणयातु दद्यादपि, किंसर्वथा नकल्पत इत्याह-'नन्नत्थ रायाभिओगेणं'ति 'न'इतिन कल्पत इति योऽड्यं निषेधः सोऽन्यत्र राजाभियोगात्, तृतीयायाः पञ्चम्यर्थत्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगास्तु-राजपरतन्त्रता, गणः-समुदायस्तदभियोगो-पारवश्यता गणाभियोगस्तस्मात, बलाभियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्रयं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं गुरुणां वा-चैत्यासाधूनां निग्रहःप्रत्यनीककृतोपद्रवो गुरुनिग्रहः तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामनितसम्यकत्वमिति, 'वित्तिकन्तारेणं तिवृत्तिःजीविका तस्याः कान्तारम्-अरण्यंतदिवकान्तारंक्षेत्रकालोवा वृत्तिकान्तारं, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरितिप्रकृतमिति, 'पडिग्गहंति पात्रं पीढं' ति पट्टादिकं 'फलगं'ति अवष्टम्भादिकं फलकं 'भेसज्जंति पथ्यं अट्ठाइंति उत्तरभूतानर्थानाददाति॥ मू. (११) तए णं सा सिवानंदा भारिया आनंदेणं समणोवासएणं एवं वुत्ता समाणा हट्टतुट्ठा कोडुम्बियपुरिसे सद्दावेइ २ ता एवं वयासी-खिप्पामेव लहुकरण जाव पज्जुवासइ, तए णं समणे भगवं महावीरे सिवानंदाए तीसे य महइ० जाव धम्मं कहेइ, तएणंसा सिवानंदासमणस्सभगवओमहावीरस्सअंतिएधम्मनिसम्महट्ठजाव गिहिधम्म पडिवज्जइ २ ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ त्ता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy