SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ५१२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ कंदियनिग्धुट्टरसियकलुणविलवियाइं अनेसु य एवमादिएसु सद्देसु अमणुण्णापावएसु न तेसु समणेण खसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्यं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियाएलब्भाउप्पाएउं, एवं सोतिदियभावणाभावितो भवतिअंतरप्पाणणनाऽमणुन्नसुभिदुभिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिदिए चरेज धम्म १। बितियंचविखदिएणपासिय रूवाणिमणुन्नाई भद्दकाइंसचित्ताचित्तमीसकाइंकडे पोत्ये यचित्तकम्मे लेप्पकम्मे सेले य दंतकम्मेय पंचहिं वण्णेहिं अनेगसंठाणसंथियाइंगंठिमवेढिमपूरिमसंघातिमाणि यमल्लाइंबहुविहामियअहियंनयणमणसुहकराईवनसंडे पव्वते यगामागरनगराणि य खुद्दियपुस्खरिणिवावीदी हियगुंजालियसरसरपंतियसागबिलंपंतियखादिय- नदीसरतलागवप्पिणीफुल्लुप्पलपउमपरिमंडियाभिरामे अनेगसउणगणमिहुणविचरिए वरमंडवविविहभवणतोरणचेतियदेवकुलसभप्पवावसहसुकयसयणासणसीयरहसयडजाणजुग्गसंदणनरनारिगणेय सोमपजिरूवदरिसणिज्जे अलंकितविभूसितेपुवकयत-वप्पभावसोहग्गसंपउत्तेनडनट्टगजल्लमल्लमुट्टियवेलंबग कहगपवगलासगआइक्खगलंख- मखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणिसुकरणाणि अनेसुयएवमादिएसुरूवेसुमणुनभद्दएसुनतेसुसमणेण सज्जियव्वं नरज्जियव्वं जाव न सइंच मइंच तत्थ कुजा, पुणरवि चक्खिदिएण पासिय रूवाइंअमणुनपावकाई, किंते?, गंडिकोढिककुणिउदरिकच्छुल्लपइल्लकुजपंगुलवामणअंधिल्लगएगचक्खुविणिहयसप्पिसल्लगवाहिरोगपीलियं विगयाणि यमयककलेवराणि सकिमिणकुहियं चदव्वारासिं अनेसु यएवमादिएसुअमणुनपावतेसुनतेसुसमणेण रूसियव्वंजावन दुगुंछावत्तियाविलब्भाउप्पातेलं, एवं चक्खिदियभावणाभावितो भवति अंतरप्पा जाव चरेज धम्म२। ततियं घाणिदिएण अग्घाइय गंधातिं मणुन्नभद्दगाई, किंते?, जलयथलयसरसपुप्फफलपाणभोयणकुट्ठतगरपत्तचोददमणकमरुयएलारसपिकमंसिगोसीससरसचंदणकप्पूरलवंगअगरकुंकुमकक्कोलउसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूववासे उउयपिंडिमणिहारिमगंधि एसु अन्नेसु य एवमादिसु गंधेसु मणुन्नभद्दएसुन तेसुसमणेण सज्जियव्वं जाव न सतिं च मइंच तत्थ कुजा, पुणरवि घाणिदिएणं अग्घातिय गंधाणि अमणुनपावकाई, किंते?, अहिमडअस्समडहत्थिमडगोमडविगसुणगसियालमणुयमज्जारसीहदीवियमयकुहियवियमयकुहियविणट्ठकिविणबहुदुरभिगंधेसु अनेसु य एवमादिसु गंधेसु अमणुनन्नापाएसुन तेसु समणेणं रूसियव्वंजाव पणिहियपंचिंदिए चरेज धम्म ३ । चउत्थं जिभिदिएण साइय रसाणि उमणुन्नभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्लघयकयभक्खेसु बहविहेसु लवणससंजुत्तेसुमहुमंसबहुप्पगारमज्जियनिट्ठाणगदालियंबसेहंबदुदअधदहिसरयमज्जवरवारुणीसीहुकाविसायणसायट्ठारसबहुवप्पागारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदव्वंसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुनभद्दएसुन तेसु समणेण सज्जियव्वं जाव न सइं च मतिं च तत्थ कुजा, पुणरविजिभिदिएण सायिय रसातिं अमणुनपावगाई, किंते?, अरसविरससीयलुक्खणिज्जप्पपाणभोयणाइंदोसीणवावन्नकुहियपूइयअमणुनविणट्ठपसूयबहुदुभिगंधियाई तित्तकडुयकसायअंबिलरसलिंडनीरसाइं अन्नेसु य एवमातिएसु रसेसु अमणुन्नपावएसु न तेसु समणेण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy