SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ५१३ द्वारं-२, अध्ययनं-५, रूसियव्वं जाव चरेज धम्म४। पंचमगं फासिंदिएण फासिय फासाइं मणुन्नभद्दकाई, किं ते?, दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणलदोसिणापेहुणउक्खेवगतालियंटवीयणगजणियसुहसीलये य वपवणे गिम्हाकाले सुहफासाणि य बहूणि सयणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगारपतवणा य आयवनिद्धमउयसीयउसिणलहुया य जे उदुसुहफासा अंगसुहनिब्बुइकरा ते अन्नेसु य एवमादितेसु फासेसु मणुन्नभद्दएसुन तेसु समणेण सज्जियव्वं न रज्जियव्वं न गिज्झियव्वं न मुज्झियव्वं न विणिग्घायं आवञ्जियव्वं न लुभियव्वं न अज्झोववञ्जियव्वं न तूसियव्वं न हसियव्वं न सतिं च मतिं च तत्थ कुजा, पुणरवि फासिंदिएण फासिय फासातिं अमणुनपावकाई, किंते?, अनगवधबंधतालणकणअतिभारारोवणए अंगभंजणसूतीनखपपवेसगायपच्छणणलक्खारसखारतेल्ल कलकलंत-तउअसीसककालललोहसिंचणहडिबंधणरज्जुनिगलसंकलहत्थंडुयकुंभिपाकदहणसीहपुच्छणउब्बंधणसूलभेयगयचलणमलणकरचरणकन्ननासोट्ठसी सछेयणजिब्भछणवसणनयणहिययदतं भजणंजोत्तलयकसप्पहारपादपण्हिजाणुपत्थरनिवायपीलणकविकच्छुअगाणिविच्छुयडक्कवायतवदंसमसकनिवाते दुट्टणिसज्जासीहियदुब्भिकक्खडगुरुसीयउसिणलुक्खेसुबहुविहेसुअन्नेसु य एवमाइएसु फासेसुअमणुनपावकेसुनतेसुसमणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न गरहियव्वं न खिंसियव्वं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियं च- लब्भा उप्पाउं, एवं फासिंदियभावणाभावितो भवति अंतरप्पा मणुनामणुन्नसुभिदुभिरागदोस-पणिहियप्पा साहूमणवयणकायगुत्ते संवुडे पणिहितिदिए चरिज धम्मं५। एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचविहि कारणेहिं मणवयकायपरिरक्खिएहिं निचं आमरणंतंच एस जोगो नेयव्वोधितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं पंचमंसंवरदारं फासियंपालियंसोहियंतीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं पंचमं संवरदारं सम्मत्तंतिबेमि। वृ. 'जो सोति योऽयं वक्ष्यमाणविशेषणः संवरवरपादपः चरमं संवरद्वारमिति योगः, किम्भूतः संवरवरपादप इत्याह-वीरवरस्य-श्रीमन्महावीरस्य यद्वचनं-आज्ञा ततः सकाशाद्या विरतिः-परिग्रहान्निवृत्तिः सैव प्रविस्तरो-विस्तारो यस्य संवरवरपादपस्य स तथा, बहुविधःअनेकप्रकारः स्वरूपविशेषो यस्य स तथा, तत्र संवरपक्षे बहुविधप्रकारत्वं विचित्रविषयापेक्षया क्षयोपशमाद्यपेक्षया च पादपपक्षे च मूलकन्दादिविशेषापे क्षयेति ततः पदद्वयस्य कर्मधारयः, सम्यकत्वमेव-सम्यग्दर्शनमेव विशुद्धं-निर्दोषं मूलं-कन्दस्याधोवर्त्ति यस्य स तथा, धृतिःचित्तस्वास्थ्यं सैव कन्दः-स्कन्धाधोभागरूपो यस्य स तथा, विनय एव वेगदिका-पार्श्वतः 7 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy