SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ द्वारं- २, अध्ययनं - ५, सुहदुक्खनिव्विसेसे अब्भितरबाहिरंमि सया तवोवहाणंमि य सुटुज्जुते खंते दंते य हियनिरते ईरियासमिते भासासमिते एसणासमिते आयाणभंडमत्तनिक्खेवणासमिते उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिते मणगुत्ते वयगुत्ते कायगुत्ते -गुत्तिंदिए गुत्तबंभयारी चाई लज्जू घन्ने तवस्सी खंतिखमे जितिंदिए सोधिए अणियाणे अबहिल्लेस्से अममे अकिंचणे छिन्नग्गंधे निरुवलेवे सुवमलवरकंसभायणं व मुक्कतोए संखेविव निरंजणे विगयरागदोसमोहे कुम्मो इव इंदिए गुत्ते जञ्चकंचणगं व जायरूवे पोक्खरपत्तं व निरुवलेवे ५११ -चंदो इव सोभावयाए सूरो व्व दित्ततेए अचले जह मंजरे गिरिवरे अक्खोभे सागरो व्व थिमिए पुढवी व सव्वफाससहे तवसा च्चिय भासरासिछन्निव्व जाततेह जलियहुयासणो विव तेयसा जलते गोसीसचंदणंपिव सीयले सुगंधे य हरयो विव समियभावे उग्घोसियसुनिम्मलं व आयंसमंडलतलं व पागडभावेण सुद्धभावे सोंडीरे कुंजरोव्व वसभेव्व जायथामे सीहे वा जहा मिगाहिवे होति दुप्पधरिसे सारयसलिलं व सुद्धहियये भारंडे चेव अप्पमत्ते खग्गिविसाणं व एगजाते खाणुं चेव उड्ढकाए सुन्नागारेव्व अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणप्पदीपज्झाणमिव निप्पकंपे -जहा खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगे विव सव्वोओ विप्पमुक्के कयपरनिलए जहा चेव उरए अप्पडिबद्धे अनिलोव्व जीवोव्व अप्पडिहयगती -गामे गामे एकरायं नगरे नगरे य पंचरायं दूइज्जंते य जितिंदिए जितपरीसहे निब्भओ विऊ सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासविप्पमुक्के निस्संधिनिव्वणं चरित्तं धीरे काएण फासयंते सततं अज्झप्पज्झाणजुत्ते निहुए एगे चरेज धम्मं । इमं च परिग्गहवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभद्दं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओ चरिमस्स वयस्स होति परिग्गहवेरमणरक्खणट्टायाए- पढमं सोइंदिएण सोच्चा सद्दाई मणुन्नभद्दगाई, किं ते?, वरमुरयमुइंगपणवदद्दुरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुधोसनंदिस्सरपरिवा दिणिवंसतूणकपव्वकतंतीतलतालतुडियनिग्घोसगीयवाइयाइं नडनट्टकजल्लमल्लमुट्ठिवक- वेलंबककहकपवकलासगा आइक्खकलंखमंखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणि मुरसरगीतसुरसारतिं कंचीमेहलाकलावपत्तरकपहेरकपायजालगघंटियखिंखिणिरयणोरु-जालियछुद्दिय नेउरचलणमालियकणगनियलजालभूसणसद्दाणिलीलचंकम्माणाणूदीरियाई तरुणीजहणसियभणियकलरिभितमंजुलाई गुणवयणाणि व बहूणि महुरजणभासियाइं अन्नेसु य एवमादिएसु सद्देसु मणुन्नभद्दसुण तेसु समणेणं सज्जियव्वं न रज्जियव्वं न गिज्झियव्वं न मुज्झियव्वं न विनिग्घायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सइं च मइं च तत्थ कुज्जा, पुणरवि सोइंदिएण सोचा सद्दाई अमणुन्नापवकाई, किं ते ?, अक्कोसफरुसखिसण अवमाणणतज्जणनिब्भंछणदित्तवयणतासणउक्वजियरुन्नरडि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy