SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ५१० प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ पेहुणवीयणतालियंटका न यावि अयतउयतंबसीसककंसरयतजातरूवमणिमुत्ताधारपुडकसंखदंतमणिसिंगसेलकायवरचेलचम्मपत्ताई महरिहाई परस्स अज्झोववायलोभजणणाई परियड्डेउं गुणवओ न यावि पुप्फफलकंदमूलादियाइं सणसत्तरसाइं सव्वधनाइं तिहिवि जोगेहि परिधेतुं ओसहभेसज्जभोयणट्ठयाए संजएणं, किं कारणं?, अपरिमितनाणदंसणधरेहिं सीलगुणविनयतवसंजमनायकेहिं तित्थयरेहिं सव्वजगजीववच्छलेहिं तिलोयमहिएहिं जिणवरिंगेदिंएसजोणीजंगमाणंदिट्ठा नकप्पइजोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदणकुम्मासगंजतप्पणमंथुभुजियप-ललसूपसक्कुलियोढिमवरसरकचुन्नकोसगपिंडसिहरिणिवट्टमोयगखीरदहिसप्पिनव- नीततेल्लगुलखंडमच्छंडियमधुमज्जमंसखजजकवंजणविधिमादिकंपणीयं उवस्सए परघरे व रन्ने-न कप्पती तंपि सन्निहिं काउं सुविहियाणं, ___ जंपय उद्दिट्टवियरचियगपज्जवजातंपकिण्णपाउकरणपामिच्चंमीसकजायंकीयकडपाहुडं चदाणट्ठपुन्नपगडं समणवणीमगट्टयाएयकयंपच्छाकम्मंपुरेकम्मं नितिक्माममक्खियं अतिरित्तं मोहरं चेव सयग्गहमाहडं मट्टिउवलितं अच्छेज्जं चेव अनीसट्टे जंतं तिहीसु जन्नेसु ऊसवेसु य अंतो व बहिं व होज्जा समणट्टयाए ठवियं हिंसासावजसंपउत्तं न कप्पती तंपिय परिघेत्तुं, अह केरिसयं पुणाइ कप्पति?, जंतंएक्कारसपिंडवायसुद्धं किणणहणणपयणकयकारियाणुमोयणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणेसणाए सुद्धं ववगयचुयचवियचत्तदेहं च फासुयं ववगयसंजोगमणिंगालं विगयधूमंछट्ठाणनिमित्तंछक्कायपरिरक्खणट्ठा हणिंहणिंफासुकेणंभिक्खेणं वट्टियव्वं, जंपिय समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पन्ने वाताहिकपित्तसिंभअतिरित्तकुवियतह सन्निवातजातेवउदयपत्ते उज्जलबलविउलक्खडपगाढदुक्खे असुभकडुयफरुसे चंडफलविवागेमहब्भएजीवियंतकरणे सव्वसरीरपरितावणकरे न कप्पती तारिसेवितह अप्पणो परस्स वा ओसहभेसज्जं भत्तपाणं च तंपि संनिहिकयं, जंपिय समणस्स सुविहियस्सतुपडिग्गधारिस्सभवतिभायणभंडोवहिउवकरणं पडिग्गहो पादबंधण पादकेसरिया पादठवणं च पडलाइं तिन्नेव रयत्ताणं च गोच्छओ तिन्नेव य पच्छाका रयोहरणचोलपट्टकमुहनतकमादीयंएयंपिय संजमस्स उववूहणट्टयाए वायायवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएण निचं पडिलेहणपप्फोडणपमज्जणाए अहोयराओ यअप्पमत्तेण होइ सततंनिक्खिवियव्वं च गिहियव्वं च भायणभंडोवहिउवकरणं, एवं से संजते विमुत्ते निस्संगे निप्परिग्गइरुई निम्ममे निन्नेहबंधणे सव्वपावविरते वासीचंदणसमाणकप्पे समकतिणमणिमुत्तालेट्ठकंचणेसमेयमाणावमाणणाए समियरते समितरागदोसे समिए समितीसु सम्मद्दिट्ठी समे य जेसव्वपाणभूतेसुसे हु समणेसुयधारते उज्जुते संजते स साहू सरणंसव्वभूयाणं सव्वजगवच्छले सच्चभासके य संसारंतट्टितै य संसारसमुच्छिन्ने सततं मरणाणुपारते पारगे य सव्वेसिं संसयाणं पवयणमायाहिं अट्ठहिं अट्ठकम्मगंढीविमोयके अट्ठमयमहणे ससमयकुसले य भवति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy