SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ द्वार-२, अध्ययनं-५, ५०९ एवमन्यस्योपदर्शनं १५ एवं निमन्त्रणं १६ रलाधिकमनापृच्छयान्यस्मै भक्तादिदानं १८ स्वयं प्रधानतरस्य भोजनं १८व्याहरतो रत्नाधिकस्य वचनाप्रतिश्रवणं १९ रत्नाधिकस्य समक्षबृहता शब्देनबहुधाभाषणं२०व्याहृतस्यकिंभणसीतिभणनं२१प्रेरणायांकोऽसित्वमित्येवमुल्लण्ठवचनं २२ ग्लानंप्रतिचरेत्याद्यादेशे त्वमेव किंनप्रतिचरसीत्यादिभणनं २३धर्मदेशयतिगुरावन्यमनस्कत्वं २४ कथयति गुरौनस्मरसीतिभणनं२५धर्मकथायाआच्छेदनं २६भिक्षावेलावर्त्तत इत्यादिवचनतः पर्षदो भेदनं२७पर्षदस्तथैव स्थितायाः धर्मकथनं २८गुरुसंस्तारकस्य पादघट्टनं २९ गुरुसंस्तारके निषदनं २० एवमुच्चासने ३१ एवं समासने ३२ गुरौ किञ्चित् पृच्छति तत्रगतस्यैवोत्तरदानं चेति ३३। ___ 'सुरिंद'त्ति द्वात्रिंशत्सुरेन्द्रा विंशतिर्भवनपतिषु दश वैमानिकैषु द्वौ ज्योतिष्वेषु चन्द्रसूर्याणामसङ्ख्यातत्वेऽपिजातिग्रहणाद्वितयमेवेति, इयंचेन्द्रसङ्ख्या यद्यपि वक्ष्यमाणसूत्रगत्या न प्रतीयते तथापि ग्रन्थान्तरादवसेया, भवन्तीत्युनुवर्तते सर्वत्र, इह स्थाने 'एएसुत्ति वाक्यशेषो द्रष्टव्यः, तेन य एते एकत्वादिसङ्ख्योपेताअसंयमादयो भावाभवन्ति एतेषु, किंभूतेषु?-आदिमं प्रथमंएकादिकं-एकद्विव्यादिकं सङ्ख्याविशेषंकृत्वा-विधाय एकोत्तरिकया वृद्धयाइति गम्यते वृद्धितेषु सङ्ख्याधिक्यं प्राप्तेषु कियती सङ्ख्यां यावद्वृद्धेष्वित्याह 'तीसातो जाव' 'भवे तिकाहिया' त्रिंशद्यावद् भवति-जायते त्रिकाधिका त्रयस्त्रिंशतं याववृद्धेष्वित्यर्थः, अनेन च क्रियास्थानादिपदानां सङ्केपार्थसूत्रेऽनधीतापि सङ्ख्या यथोक्ता दर्शिता भवति, तत एवं वृद्धेष्वेतेषु शङ्खादि निराकृत्य यः शासनं श्रद्धत्त इति सम्बन्धनीयं, तथा विरतयः-प्राणातिपातादिविरमणानिप्रणिधयः-प्रणिधानानि विशिष्टैकाग्रत्वानि तेषुअविरतिषु च-अविरमणेषुअन्येषुच-उक्तव्यतिरिक्तेषु एवमादिकेषु-एवंप्रकारेषुबहुषुस्थानेषु-पदार्थेषु सङ्ख्यास्थानेषु वा चतुस्त्रिंशदादिषु जिनप्रशस्तेषु-जिनप्रशासितेषु अवितथेषु-सत्येषु शाश्वतभावेषु-ओघतोऽक्षयस्वभावेषुअतएवावस्थितेषु-सर्वदाभाविषु, किमत आह-शङ्कासन्देहं काङ्क्ष-अन्यान्यमतग्रहणरूपां निराकृत्य सद्गुरुपर्युपासनादिभिः श्रद्धत्ते-श्रद्दधाति शासन-प्रवचनं भगवतो-जिनस्य श्रमण इति प्रक्रमः, पुनः किंभूतः ?-अनिदानोदेवेन्द्राद्यैश्वर्याप्रार्थकः अगौरवः-ऋद्धयादिगौरववर्जितः अलुब्धः-अलंपटः अमूढो-मनोवचनकायगुप्तश्च यः स तथेति ॥ अपरिग्रहसंवृतः श्रमण इत्युक्तमधुना अपरिग्रहत्वमेव प्रक्रान्ताध्ययनाभिदेयंवर्णयन्नाह मू. (४५)जोसो वीरवरवयणविरतिपवित्थरबहुविहप्पकारोसम्मत्तिवुसुद्धमूलो धितिकंदो विनयवेतितो निग्गततिलोक्कविरुलजसनिविडपीणपवरसुजातखंधो पंचमहब्वयविसालसालो भावणतयंतज्झाणसुभजोगनाणपल्लववरंकुरधरो बहुगुणकुसुमसमिद्धोसीलसुगंधो अन्नहवफलो पुणोयमोक्खरवरबीजसारोमंदरगिरिसिहरचूलिका इवइमस्समोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थन कप्पइ गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमगयंच किंचि अप्पं व बहुं व अणुं व थूलं व तसथावरकायदव्वजायं मणसावि परिधेत्तुं न हिरन्नसुवन्नखेत्तवत्थु न दासीदासभयकपेसहयगयगवेलगं च न जाणजुग्गसयणाइ ण छत्तकं न कुंडिया न उवाणहा न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy