SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ॥१॥ “हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ।।" -संलापो-मिथो भाषा उल्लापः-काकुवर्णनं, आह च॥१॥ “अनुलापो मुहुभाषा, प्रलापोऽनर्थकं वचः। काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ।।" इति। 'आमेलग'त्ति आपीड:-शेखरः स च स्तनः-प्रस्तावाच्चुचुकस्तप्रधानौ आमेलको वा-परस्परमीषत्सम्बद्धौ यमलौ-समश्रेणिस्थितौ युगलौ-युगलरूपौ द्वावित्यर्थः वर्तितौ-वृत्ता अभ्युन्नतौ-उचौ पीनौ-स्थूलौ रतिदौ-सुखप्रदौ संस्थितौ-विशिष्टसंस्थानवन्तौ पयोधरी-. यस्याः सातथा, हिमंचरजतंचकुन्दश्चैन्दुश्चेति द्वन्द्वः, एषामिव प्रकाशोयस्य तत्तथा, सकारेण्टानमि-कोरेण्टकपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्र-छ।, नानामणिकनकरत्नानां महार्हस्य महार्धस्य तपनीयस्य च सत्कावुज्वलौ विचित्रौ दण्डौ ययोत तथा, अत्र कनकतपनीययोः को विशेषः?, उच्यते, कनकंपीतंतपनीयं रक्तंइति, 'चिल्लियाओ'त्तिदीप्यमाने लीने इत्येकेसूक्ष्मवरदीर्घवाले शङ्खकुन्ददकरजसां अमृतस्य मथितस्य सतो यः फेनपुंजस्तस्य च सन्निकाशे-सशे येते तथा, चामरे चन्द्रप्रभवज्रवैडूर्यविमलदण्डे, इह चन्द्रप्रभः-चन्द्रकान्तमणिः, तालवृन्त-व्यजनविशेषः मत्तगजमहामुखस्य आकृत्या आकारेण समानः-सशो यः स तथा तं भृङ्गारं, “एगे'त्यादि, एकः-सशः आभरणलक्षणो गृहीतो निर्योगः-परिकरो यैस्ते तथा तेषांकौटुम्बिकवरतरुणानां सहमिति। 'तए णं ते कोडुंबियवरतरुणपुरिसा सद्दाविय'त्ति शब्दिताः 'समाण'त्ति सन्तः, 'अट्ठट्ठमंगलय'त्ति अष्टावष्टाविति वीप्सायां द्विवचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये त्याहुःअष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनिति 'तप्पढमयाए'त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया 'वद्धमाणयंति शरावं, पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपञ्चकमित्यन्ये, प्रासादविशेष इत्यन्ये 'दप्पण'त्तिआदर्शः, इह यावत्करणादिदंश्य-'तयानंतरंचणंपुण्णकलसभिंगारा दिव्वा य छत्तपडागा सचामरा दंसणरइय आलोइयदरिसणिज्जा वाउद्धयविजयंतीय ऊसिया गगनतलमनुलिहंती पुरओ अहानुपुविए संपट्ठिया, तयानंतरंचवेरुलियाभिसंतविमलदंडंपलंबकोरेंटमल्लदामोवसोहियंचंदमंडलनिभं विमलं आयवत्तं पवरंसीहासणं च मणिरयणपायपीढं सपाउयाजोयसमाउत्तंबहुकंकरकम्मकरपुरिसपायत्तपरिखित्तंपुरओअहानुपुब्विएसंपट्ठियं, तयानंतरंचणंबहवेलट्ठिग्गाहा कुंतग्गाहाचावग्गाहा धयग्गाहा चामरग्गाहा कुमरग्गाहापोत्थयग्गाहा फलयग्गाहापीढयग्गाहावीणग्गाहा कूवग्गाहा हडप्फग्गाहा पुरओ अहानुपुबीए संपट्ठिया, तयानंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिओ पिछिणोहासकराडमरकराचाडुकरा कीडंता यवायंताय गायंता यनचंता यहासंताय सोहिंता य साविंता य रक्खंता य आलोयं च करेमाणा जयजयसदं च पउंजमाणा पुरओ अहानुपुविए संपट्ठिया, [75 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy